Donation Appeal
Choose Mantra
Samveda/1294

स वाजी रोचनं दिवः पवमानो वि धावति। रक्षोहा वारमव्ययम्॥१२९४

Veda : Samveda | Mantra No : 1294

In English:

Seer : raahuugaNa aa~NgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : sa vaajii rochanaa divaH pavamaano vi dhaavati . rakShohaa vaaramavyayam.1294

Component Words :
saH . vaajii . rochanam . divaH . pavamaanaH . vi . dhaavati . rakShohaa . rakShaH . haa . vaaram . avyayam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : राहूगण आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में यह कहा गया है कि परमेश्वर किसे शुद्ध करता है।

पदपाठ : सः । वाजी । रोचनम् । दिवः । पवमानः । वि । धावति । रक्षोहा । रक्षः । हा । वारम् । अव्ययम्॥

पदार्थ : (सः) वह (वाजी) बलवान्, (रक्षोहा) पापनाशक (पवमानः) पवित्रता देनेवाला सोम परमेश्वर (दिवः) द्युलोक के (रोचनम्) दीप्त पिण्ड सूर्य को और (अव्ययम्) अविनश्वर (वारम्) दोषनिवारक जीवात्मा को (विधावति) विविध रूप से शुद्ध करता है ॥३॥

भावार्थ : परमेश्वर यदि शुद्धिकर्ता न हो तो सब जगह मलिनता का साम्राज्य छा जाए ॥३॥


In Sanskrit:

ऋषि : राहूगण आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरः कं शोधयतीत्याह।

पदपाठ : सः । वाजी । रोचनम् । दिवः । पवमानः । वि । धावति । रक्षोहा । रक्षः । हा । वारम् । अव्ययम्॥

पदार्थ : (सः) असौ (वाजी) बलवान्, (रक्षोहा) पापहन्ता (पवमानः) पुनानः सोमः परमेश्वरः (दिवः) द्युलोकस्य (रोचनम्) दीप्तं पिण्डं सूर्यम्, (अव्ययम्) अविनश्वरम् (वारम्) दोषनिवारकं जीवात्मानं च (वि धावति) विविधं शोधयति। [धावु गतिशुद्ध्योः, भ्वादिः] ॥३॥

भावार्थ : परमेश्वरो यदि शुद्धिकरो न स्यात् तर्हि सर्वत्र मलिनतायाः साम्राज्यं भवेत् ॥३॥

टिप्पणी:१. ऋ० ९।३७।३, ‘रो॑च॒ना’ इति भेदः।