Donation Appeal
Choose Mantra
Samveda/1322

त्व हि राधसस्पते राधसो महः क्षयस्यासि विधर्ता। तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे (बा)।।॥१३२२

Veda : Samveda | Mantra No : 1322

In English:

Seer : bhargaH praagaathaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : tva.m hi raadhaspate raadhaso mahaH kShayasyaasi vidhrattaa . ta.m tvaa vaya.m maghavannindra girvaNaH sutaavanto havaamahe.1322

Component Words :
tvam . hi . raadhasaH . pate . raadhasaH . mahaH . kShayasya . asi . vidharttaa . vi . dharttaa . tam . tvaa . vayam . maghavan . indra . girvaNaH . gi . vanaH . sutaavantaH . havaamahe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भर्गः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में फिर जगदीश्वर और आचार्य को सम्बोधन है।

पदपाठ : त्वम् । हि । राधसः । पते । राधसः । महः । क्षयस्य । असि । विधर्त्ता । वि । धर्त्ता । तम् । त्वा । वयम् । मघवन् । इन्द्र । गिर्वणः । गि । वनः । सुतावन्तः । हवामहे॥

पदार्थ : हे (राधसः पते) सकल ऋद्धि-सिद्धियों के अधीश्वर जगदीश वा आचार्यवर ! (त्वं हि) आप (महतः) महान् (क्षयस्य) निवासक, (राधसः) विद्या, तप, तेजस्विता आदि रूप धन के (विधर्ता) विशेष रूप से धारण करनेवाले (असि) हो। हे (मघवन्) विद्या आदि के दानी, (गिर्वणः) वाचस्पति (इन्द्र) अविद्या आदि के विदारक जगदीश्वर वा आचार्य ! (सुतावन्तः) श्रद्धारस का उपहार लिये हुए (वयम्) हम उपासक वा विद्यार्थी (त्वा) आपको (हवामहे) पुकार रहे हैं ॥२॥

भावार्थ : जैसे जगदीश्वर सब गुणों का अधिपति है, वैसे ही आचार्य वही हो सकता है जो विद्वान्, वाणी पर अधिकार रखनेवाला, तपस्वी, जितेन्द्रिय और शिक्षणकला में कुशल हो ॥२॥इस खण्ड में जगदीश्वर और आचार्य के विषय का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥दशम अध्याय में दशम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : भर्गः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनरपि जगदीश्वरमाचार्यं च सम्बोधयति।

पदपाठ : त्वम् । हि । राधसः । पते । राधसः । महः । क्षयस्य । असि । विधर्त्ता । वि । धर्त्ता । तम् । त्वा । वयम् । मघवन् । इन्द्र । गिर्वणः । गि । वनः । सुतावन्तः । हवामहे॥

पदार्थ : हे (राधसः पते) सकलऋद्धिसिद्धीनामधीश्वर जगदीश्वर आचार्यवर वा ! (त्वं हि) त्वं खलु (महः) महतः (क्षयस्य) निवासकस्य (राधसः) विद्यातपस्तेजस्वितादिरूपस्य धनस्य (विधर्ता) विधारकः (असि) विद्यसे। हे (मघवन्) विद्यादिदानवन् ! [मघं मंहतेर्दानकर्मणः। निरु० १।६।] (गिर्वणः) गीष्पते (इन्द्र) अविद्यादिविदारक जगदीश्वर आचार्य वा ! (सुतावन्तः) उपहृतश्रद्धारसाः (वयम्) उपासकाः विद्यार्थिनो वा (त्वा) त्वाम् (हवामहे) आह्वयामः ॥२॥

भावार्थ : यथा जगदीश्वरः सर्वेषां गुणानामधिपतिर्विद्यते तथैव स एवाचार्यो भवितुं योग्यो यो विद्वान् वाक्पतिस्तपस्वी जितेन्द्रियः शिक्षणकलाकुशलश्च भवेत् ॥२॥अस्मिन् खण्डे जगदीश्वरविषयस्याचार्यविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥

टिप्पणी:१. ऋ० ८।६१।१४ ‘राधसस्पते’, ‘विधर्ता’ इत्यत्र क्रमेण ‘रा॑धस्पते’, ‘विध॒तः’ इति पाठः।