Donation Appeal
Choose Mantra
Samveda/1350

अग्ने सुखतमे रथे दवा ईडित आ वह। असि होता मनुर्हितः (रा)।। [धा. । उ नास्ति । स्व. ।]॥१३५०

Veda : Samveda | Mantra No : 1350

In English:

Seer : medhaatithiH kaaNvaH | Devta : iLaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : agne sukhatame rathe devaa.m iiDita aa vaha . asi hotaa manurhitaH.1350

Component Words :
agne . sukhatame . su . khatame . rathe . devaan . iiDitaH . aa . vaha . asi . hotaa . manurhitaH . manuH . hitaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथिः काण्वः | देवता : इळ: | छन्द : गायत्री | स्वर : षड्जः

विषय : अब परमेश्वर से प्रार्थना करते हैं।

पदपाठ : अग्ने । सुखतमे । सु । खतमे । रथे । देवान् । ईडितः । आ । वह । असि । होता । मनुर्हितः । मनुः । हितः॥

पदार्थ : हे (अग्ने) अग्रनायक परमात्मन् ! (ईडितः) पूजा किये हुए, आप (देवान्) दिव्यगुणयुक्त हम विद्वान् उपासकों को, आगामी जन्म में (सुखतमे) सबसे अधिक सुखदायी (रथे) मानवदेह-रूप रथ में (आ वह) जीवनयात्रा कराओ। आप (होता) कर्मफलों के दाता और (मनुर्हितः) मनुष्यों के लिए हितकारी (असि) हो ॥४॥

भावार्थ : परमेश्वर की उपासना से श्रेष्ठ कर्मों में प्रेरित हुआ मनुष्य आगामी जन्म में भी कर्मों के अनुसार मानव-योनि प्राप्त करता है ॥४॥


In Sanskrit:

ऋषि : मेधातिथिः काण्वः | देवता : इळ: | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरं प्रार्थयते।

पदपाठ : अग्ने । सुखतमे । सु । खतमे । रथे । देवान् । ईडितः । आ । वह । असि । होता । मनुर्हितः । मनुः । हितः॥

पदार्थ : हे (अग्ने) अग्रनायक परमात्मन् ! (ईडितः) पूजितः त्वम् (देवान्) दिव्यगुणयुक्तान् (विदुषः) उपासकान् अस्मान्, भाविजन्मनि (सुखतमे) अतिशयेन सुखकारिणि (रथे) मानवदेहरूपे रथे (आ वह) जीवनयात्रां कारय। त्वम् (होता) कर्मफलानां दाता, (मनुर्हितः२) मनुषे मानवाय हितः हितकरः (असि) वर्तसे। [मनुषे हितः मनुर्हितः। अत्र ‘क्ते च’। अ० ६।२।४५ इत्यनेन पूर्वपदप्रकृतिस्वरः] ॥४॥३

भावार्थ : परमेश्वरोपासनेन सत्कर्मसु प्रेरितो मानवो भाविजन्मन्यपि कर्मानुसारं मानवयोनिं प्राप्नोति ॥४॥

टिप्पणी:१. ऋ० १।१३।४।२. सायणाचार्येणाऽत्र ऋ० १।१३।४ भाष्ये ‘मनुना हितः’ इति समासे तृतीयायाः स्थाने ‘सुपां सुलुक्०’। अ० ७।१।३९ इत्यादिना सु इति आदेशः, तस्य रुत्वम्, लुगभावश्छान्दसः, ‘तृतीया कर्मणि अ० ६।२।४८ इति पूर्वपदप्रकृतिस्वरत्वम्’ इति वृथैव प्रपञ्चितम्, सकारान्तस्य आद्युदात्तस्य मनुष्यवाचकस्य मनुस् शब्दस्य वेदे बहुत्र प्रयुक्तत्वात्। यथा—मनुषः ऋ० १।२६।४, मनुषा १।१३०।९, मनुषे १।५२।८।३. ऋग्भाष्ये दयानन्दर्षिणाऽस्मिन् मन्त्रे अग्निशब्देन भौतिकाग्निः रथशब्देन च विमानादिर्गृहीतः।