Donation Appeal
Choose Mantra
Samveda/1357

आ जागृविर्विप्र ऋतां मतीना सोमः पुनानो असदच्चमूषु। सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः॥१३५७

Veda : Samveda | Mantra No : 1357

In English:

Seer : paraasharaH shaaktyaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : aa jaagRRivirvipra RRitaa.m matiinaa.m somaH punaano asadachchamuuShu . sapanti ya.m mithunaaso nikaamaa adhvaryavo rathiraasaH suhastaaH.1357

Component Words :
aa . jaagRRiviH . vipraH . vi . praH . RRitam . matiinaam . somaH . punaanaH . asadat . chamuuShu . sapanti . yam . mithunaasaH . nikaamaaH . ni . kaamaaH . adhvaryavaH . rathiraasaH . suhastaa . su . hastaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पराशरः शाक्त्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम मन्त्र में परमात्मा का विषय है।

पदपाठ : आ । जागृविः । विप्रः । वि । प्रः । ऋतम् । मतीनाम् । सोमः । पुनानः । असदत् । चमूषु । सपन्ति । यम् । मिथुनासः । निकामाः । नि । कामाः । अध्वर्यवः । रथिरासः । सुहस्ता । सु । हस्ता॥

पदार्थ : (जागृविः) जागरूक, (विप्रः) विशेषरूप से पूर्णता प्रदान करनेवाला, (मतीनाम्) बुद्धियों के (ऋतम्) व्यापार को (पुनानः) पवित्र करनेवाला, (सोमः) सत्कर्मों की प्रेरणा देनेवाला परमेश्वर (चमूषु) आत्मा, मन, प्राण आदि में वा सूर्य, चन्द्र, भूमण्डल आदि लोकों में (आ असदत्) नियामकरूप से स्थित है, (यम्) जिस परमेश्वर को (निकामाः) निरन्तर पाने की लौ लगाये हुए, (रथिरासः) उत्कृष्ट शरीर-रथवाले, (सुहस्ताः) सिद्धहस्त (अध्वर्यवः) उपासना-यज्ञ के इच्छुक (मिथुनासः) स्त्री-पुरुष (सपन्ति) प्राप्त कर लेते हैं ॥१॥

भावार्थ : शरीर और बाह्य जगत् का जो सञ्चालन करता है, उस जगदीश्वर की सबको भली-भाँति उपासना करनी चाहिए ॥१॥


In Sanskrit:

ऋषि : पराशरः शाक्त्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्रादौ परमात्मविषयमाह।

पदपाठ : आ । जागृविः । विप्रः । वि । प्रः । ऋतम् । मतीनाम् । सोमः । पुनानः । असदत् । चमूषु । सपन्ति । यम् । मिथुनासः । निकामाः । नि । कामाः । अध्वर्यवः । रथिरासः । सुहस्ता । सु । हस्ता॥

पदार्थ : (जागृविः) जागरूकः, (विप्रः) विशेषेण पूरकः, (मतीनाम्) बुद्धीनाम् (ऋतम्) व्यापारम्। [ऋ गतिप्रापणयोः, निष्ठायां रूपम्।] (पुनानः) पवित्रीकुर्वन्, (सोमः) सत्कर्मसु प्रेरकः परमेश्वरः (चमूषु) आत्ममनःप्राणादिषु सूर्यचन्द्रभूमण्डलादिषु वा लोकेषु (आ असदत्) नियामकत्वेन आनिषण्णोऽस्ति, (यम्) सोमं परमेश्वरम् (निकामाः) निरन्तरं कामयमानाः (रथिरासः) उत्कृष्टदेहरथवन्तः, (सुहस्ताः) सिद्धहस्ताः (अध्वर्यवः) उपासनायज्ञकामाः। [अध्वर्युः अध्वरयुः, अध्वरं युनक्ति, अध्वरस्य नेता, अध्वरं कामयत इति वा। निरु० १।७।] (मिथुनासः) स्त्रीपुरुषाः (सपन्ति) प्राप्नुवन्ति। [षप समवाये, भ्वादिः। ‘सपतिः स्पृशतिकर्मा’ इति निरुक्तम्। (५।१६)] ॥१॥

भावार्थ : देहस्य बाह्यजगतश्च सञ्चालनं यः करोति स जगदीश्वरः सर्वैः समुपासनीयः ॥१॥

टिप्पणी:१. ऋ० ९।९७।३७, ‘ऋतं’ इत्यत्र ‘ऋ॒ता’ इति पाठः।