Donation Appeal
Choose Mantra
Samveda/1362

उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते। सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव॥१३६२

Veda : Samveda | Mantra No : 1362

In English:

Seer : medhyaatithiH kaaNvaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : udu tye madhumattamaa giraH stomaasa iirate . satraajito dhanasaa akShitotayo vaajayanto rathaa iva.1362

Component Words :
ut . u . tye . madhumattamaaH . giraH . stomaasaH . iirate . satraajitaH . satraa . jitaH . dhanasaaH . dhana . saaH . akShitotayaH . akShita . uutayaH . vaajayantaH . rathaa . iva.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में २५१ क्रमाङ्क पर स्तोत्रों के विषय में की गयी थी। यहाँ स्तोताओं का विषय वर्णित है।

पदपाठ : उत् । उ । त्ये । मधुमत्तमाः । गिरः । स्तोमासः । ईरते । सत्राजितः । सत्रा । जितः । धनसाः । धन । साः । अक्षितोतयः । अक्षित । ऊतयः । वाजयन्तः । रथा । इव॥

पदार्थ : (सत्राजितः) सत्य को जीतनेवाले, (धनसाः) भौतिक और आध्यात्मिक धन की प्राप्ति तथा दान करनेवाले (त्ये) वे (मधुमत्तमाः) अतिशय मधुर व्यवहारवाले, (स्तोमासः) स्तोता (गिरः) विद्वान् लोग (रथाः इव) विमान यानों के समान (उदीरते उ) उपर जाते हैं अर्थात् उद्यमी होते हैं ॥१॥यहाँ उपमालङ्कार है ॥१॥

भावार्थ : परमात्मा के उपासक मन, वाणी और कर्म से सच्चे, परोपकारी, मधुर, बलवान् और पुरुषार्थी होकर अपनी और दूसरों की उन्नति करते हैं ॥१॥


In Sanskrit:

ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके २५१ क्रमाङ्के स्तोत्रविषये व्याख्याता। अत्र स्तोतृविषय उच्यते।

पदपाठ : उत् । उ । त्ये । मधुमत्तमाः । गिरः । स्तोमासः । ईरते । सत्राजितः । सत्रा । जितः । धनसाः । धन । साः । अक्षितोतयः । अक्षित । ऊतयः । वाजयन्तः । रथा । इव॥

पदार्थ : (सत्राजितः) सत्यजितः, (धनसाः) भौतिकमाध्यात्मिकं च धनं संभजमानाः प्रयच्छन्तश्च। [षण सम्भक्तौ, भ्वादिः। षणु दाने, तनादिः।] (अक्षितोतयः) अक्षीणरक्षाः, (वाजयन्तः) बलकार्याणि कुर्वन्तः (त्ये) ते (मधुमत्तमाः) मधुरतमव्यवहाराः, (स्तोमासः) स्तोतारः। [स्तोमासः स्तुतिकर्तारः इति ऋ० ५।८४।२ भाष्ये द०।] (गिरः) विद्वांसः। [गृणन्ति, ये ते गिरो विद्वांसः इति ऋ० १।६।६ भाष्ये द०।] (रथाः इव) विमानयानानीव (उदीरते उ) उद्गच्छन्ति, उद्यमिनो भवन्ति खलु ॥१॥अत्रोपमालङ्कारः ॥१॥

भावार्थ : परमात्मोपासका मनसा वाचा कर्मणा च सत्याः परोपकारिणो मधुरा बलिनः पुरुषार्थिनश्च भूत्वा स्वकीयं परेषां चोत्कर्षं साधयन्ति ॥१॥

टिप्पणी:१. ऋ० ८।३।१५, अथ० २०।१०।१, ५९।१, साम० २५१।