Donation Appeal
Choose Mantra
Samveda/1366

अनु हि त्वा सुत सोम मदामसि (महे समर्यराज्ये)* (ल)।। [धा. । उ नास्ति । स्व. ।]॥१३६६

Veda : Samveda | Mantra No : 1366

In English:

Seer : yaruNastraivRRiShNaH trasadasyuH paurukutsy | Devta : pavamaanaH somaH | Metre : pipiilikaa madhyaa anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : anu hi tvaa suta.m soma madaamasi mahe samaryaraajye . vaajaa.N abhi pavamaana pra gaahase.1366

Component Words :
anu . hi . tvaa . sutam . soma . madaamasi . mahe . samaryaraajye . samarya . raajye . vaajaan . abhi . pavamaana . pa . gaahase.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : यरुणस्त्रैवृष्णः त्रसदस्युः पौरुकुत्स्य | देवता : पवमानः सोमः | छन्द : पिपीलिका मध्या अनुष्टुप | स्वर : गान्धारः

विषय : तृतीय ऋचा पूर्वार्चिक में ४३२ क्रमाङ्क पर परमात्मा, जीवात्मा और राजा को सम्बोधित की गयी थी। यहाँ परमात्मा के विषय में व्याख्या की जा रही है।

पदपाठ : अनु । हि । त्वा । सुतम् । सोम । मदामसि । महे । समर्यराज्ये । समर्य । राज्ये । वाजान् । अभि । पवमान । प । गाहसे॥

पदार्थ : हे (सोम) ब्रह्माण्ड के सम्राट् जगदीश्वर ! (महे) महान् (समर्यराज्ये) देवासुरसङ्ग्राम से प्राप्त आन्तरिक साम्राज्य में, हम (सुतं त्वा) हृदय में प्रकट हुए आपको (अनु) लक्ष्य करके (मदामसि हि) मुदित होते हैं। हे (पवमान) पवित्र करनेवाले परमात्मन् ! आप (वाजान्) बलों में (अभि प्र गाहसे) अवगाहन करते हो, अतः हमें बल दो, यह भाव है ॥३॥

भावार्थ : अपने अन्तरात्मा में छिपे हुए परमात्मा को प्रकट करके आत्मबल और परम आनन्द प्राप्त किया जा सकता है ॥३॥


In Sanskrit:

ऋषि : यरुणस्त्रैवृष्णः त्रसदस्युः पौरुकुत्स्य | देवता : पवमानः सोमः | छन्द : पिपीलिका मध्या अनुष्टुप | स्वर : गान्धारः

विषय : तृतीया ऋक् पूर्वार्चिके ४३२ क्रमाङ्के परमात्मानं जीवात्मानं राजानं च सम्बोधिता। अत्र परमात्मविषये व्याख्यायते।

पदपाठ : अनु । हि । त्वा । सुतम् । सोम । मदामसि । महे । समर्यराज्ये । समर्य । राज्ये । वाजान् । अभि । पवमान । प । गाहसे॥

पदार्थ : हे (सोम) ब्रह्माण्डस्य सम्राट् जगदीश्वर ! (महे) महति (समर्यराज्ये) समरेण देवासुरसंग्रामेण प्राप्तं समर्यं तस्मिन् राज्ये, आन्तरे स्वराज्ये इत्यर्थः, वयम् (सुतं त्वा) हृदये प्रकटीभूतं त्वाम् (अनु) अनुलक्ष्य (मदामसि हि) मोदामहे खलु। [मदी हर्षग्लेपनयोः, भ्वादिः।] हे (पवमान) पावक परमात्मन् ! त्वम् (वाजान्) बलानि, (अभि प्र गाहसे) अवगाहसे, अतोऽस्मभ्यमपि बलानि देहीति भावः ॥३॥

भावार्थ : स्वान्तरात्मनि प्रच्छन्नं परमात्मानं प्रकटीकृत्यात्मबलं परमाह्लादकश्च प्राप्तुं शक्यते ॥३॥

टिप्पणी:१. ऋ० ९।११०।२, साम० ४३२।