Donation Appeal
Choose Mantra
Samveda/1375

प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूकम्या यविष्ठ। त्वा शश्वन्त उप यन्ति वाजाः (डी)।। [धा. । उ । स्व. ।]॥१३७५

Veda : Samveda | Mantra No : 1375

In English:

Seer : vasiShTho maitraavaruNiH | Devta : agniH | Metre : viraaT | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : preddho agne diidihi puro no.ajasrayaa suurmyaa yaviShTha . tvaa.m shashvanta upa yanti vaajaaH.1375

Component Words :
preddhaH . pra . iddhaH . agne . diidihi . puraH . naH . ajasrayaa . a . jasrayaa . suurmyaa . yaviShTha . tvaam . shashvantaH . upa . yanti . vaajaaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : विराट् | स्वर : गान्धारः

विषय : अगले मन्त्र में फिर वही विषय है।

पदपाठ : प्रेद्धः । प्र । इद्धः । अग्ने । दीदिहि । पुरः । नः । अजस्रया । अ । जस्रया । सूर्म्या । यविष्ठ । त्वाम् । शश्वन्तः । उप । यन्ति । वाजाः॥

पदार्थ : हे (यविष्ठ) अतिशय यौवनयुक्त (अग्ने) जीवात्मन् वा विद्युत् ! (प्रेद्धः) प्रदीप्त किया गया तू (अजस्रया) अक्षीण (सूर्म्या) तेजस्विता के साथ (नः पुरः) हमारे आगे (दीदिहि) चमक, (त्वाम्) तुझे (शश्वन्तः) बहुत से (वाजाः) बल (उप यन्ति) प्राप्त हैं ॥३॥

भावार्थ : जीवात्मा में बिजली के समान बड़ी भारी शक्ति निहित है। उसका उपयोग करके मनुष्य को तेजस्वी, प्रतापी, अग्रगन्ता और महान् होना उचित है ॥३॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : विराट् | स्वर : गान्धारः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : प्रेद्धः । प्र । इद्धः । अग्ने । दीदिहि । पुरः । नः । अजस्रया । अ । जस्रया । सूर्म्या । यविष्ठ । त्वाम् । शश्वन्तः । उप । यन्ति । वाजाः॥

पदार्थ : हे (यविष्ठ) युवतम (अग्ने) जीवात्मन् विद्युद् वा ! (प्रेद्धः) प्रदीपितः त्वम् (अजस्रया) अक्षीणया (सूर्म्या) ज्वालया, तेजस्वितया इत्यर्थः (नः पुरः) अस्माकमग्रे (दीदिहि) दीप्यस्व। [दीदयतिः ज्वलतिकर्मा। निघं० १।१६।] (त्वाम्) भवन्तं (शश्वन्तः) बहवः। [शश्वदिति बहुनाम। निघं० ३।१।] (वाजाः) बलानि (उपयन्ति) उपगच्छन्ति ॥३॥२

भावार्थ : जीवात्मनि विद्युतीव महती शक्तिर्निहिताऽस्ति। तामुपयुज्य मानवस्तेजस्वी प्रतापवानग्रगन्ता महांश्च भवितुमर्हति ॥३॥

टिप्पणी:१. ऋ० ७।१।३, य० १७।७६।२. दयानन्दर्षिणा मन्त्र एष ऋग्भाष्ये विद्युद्विषये यजुर्भाष्ये च योगिविषये व्याख्यातः।