Donation Appeal
Choose Mantra
Samveda/1391

आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये। ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये॥१३९१

Veda : Samveda | Mantra No : 1391

In English:

Seer : medhaatithi-medhyaatithi kaaNvau | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa tvaa sahasramaa shata.m yuktaa rathe hiraNyaye . brahmayujo haraya indra keshino vahantu somapiitaye.1391

Component Words :
aa . tvaa . sahasram . aa . shatam . yuktaaH . rathe . hiraNyaye . brahmayujaH . brahma . yujaH . harayaH . indra . keshinaH . vahantu . somapiitaye . soma . piitaye.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथि-मेध्यातिथि काण्वौ | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में २४५ क्रमाङ्क पर अध्यात्म और अधिराष्ट्र रूप में की जा चुकी है। यहाँ सूर्य के वर्णन द्वारा परमात्मा की महिमा प्रकाशित करते हैं।

पदपाठ : आ । त्वा । सहस्रम् । आ । शतम् । युक्ताः । रथे । हिरण्यये । ब्रह्मयुजः । ब्रह्म । युजः । हरयः । इन्द्र । केशिनः । वहन्तु । सोमपीतये । सोम । पीतये॥

पदार्थ : हे (इन्द्र) जगदीश्वर ! (हिरण्यये) ज्योतिर्मय (रथे) वेगवान् सूर्यमण्डल में (युक्ताः) नियुक्त, (ब्रह्मयुजः) बड़े-बड़े ग्रह-उपग्रहों से जुड़नेवाली, (केशिनः) प्रकाशमान और प्रकाशक (सहस्रम्) हजार (हरयः) किरणें (सोमपीतये) परमानन्द-रस के पानके लिए (त्वा) तुझ जगदीश्वर को (आवहन्तु) हमारे समीप लाएँ, (शतं सहस्रम्) सौ हजार किरणें तुझे हमारे समीप लाएँ। सूर्य और सूर्य की किरणें दर्शकों के सामने परमात्मा की ही महिमा को प्रकाशित करती हैं, इस अभिप्राय से यह कहा गया है ॥१॥

भावार्थ : अग्नि, वायु, सूर्य, तारे, बादल, नदी, समुद्र आदियों में विद्यमान विभूति को देखकर उनके निर्माता जगदीश्वर में श्रद्धा करके विद्वान् लोग उसकी उपासना से परम आनन्द का अनुभव करते हैं ॥१॥


In Sanskrit:

ऋषि : मेधातिथि-मेध्यातिथि काण्वौ | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके २४५ क्रमाङ्केऽध्यात्मपरत्वेन राष्ट्रपरत्वेन च व्याख्याता। अत्र सूर्यवर्णनमुखेन परमात्ममहिमा प्रकाश्यते।

पदपाठ : आ । त्वा । सहस्रम् । आ । शतम् । युक्ताः । रथे । हिरण्यये । ब्रह्मयुजः । ब्रह्म । युजः । हरयः । इन्द्र । केशिनः । वहन्तु । सोमपीतये । सोम । पीतये॥

पदार्थ : हे (इन्द्र) जगदीश्वर ! (हिरण्यये) ज्योतिर्मये (रथे) रंहणशीले आदित्यमण्डले (युक्ताः) नियुक्ताः, (ब्रह्मयुजः) ब्रह्मभिः महद्भिः ग्रहोपग्रहैः युज्यन्ते इति तादृशाः, (केशिनः) प्रकाशमयाः प्रकाशकाश्च, (सहस्रम्) सहस्रसंख्यकाः (हरयः) हरणशीलाः रश्मयः। [युक्ता ह्यस्य हरयः शता दश (ऋ० ६।४७।१८) इति सहस्रं हैत आदित्यस्य रश्मयः। तेऽस्य युक्ताः, तैरिदं सर्वं हरति। तद् यदेतैरिदं सर्वं हरति तस्माद्धरयः। जै० उ० ब्रा० १।४४।५।] (सोमपीतये) परमानन्दरसस्य पानाय (त्वा) त्वाम् (आवहन्तु) अस्मदन्तिके प्रापयन्तु, (शतं सहस्रम्२) शतसहस्रसंख्यकाः हरयः रश्मयः त्वाम् (आ) आवहन्तु अस्मदन्तिके प्रापयन्तु। सूर्यस्तत्किरणाश्चावलोकयितॄणां पुरतः परमात्मन एव महिमानं प्रकाशयन्तीत्येतदभिप्रायेणेदम् उक्तम् ॥१॥

भावार्थ : अग्निवाय्वादित्यनक्षत्रपर्जन्यसरित्सागरादिषु विद्यमानां विभूतिं दृष्ट्वा तन्निर्मातरि जगदीश्वरे श्रद्धां कृत्वा विद्वांसस्तदुपासनेन परमानन्दमनुभवन्ति ॥१॥

टिप्पणी:१. ऋ० ८।१।२४, साम० २४५।२. ‘आ त्वा सहस्रम् आ शतम्’ इति दुष्क्रमत्वं नाम काव्यदोषो मा भूदित्येतदर्थं पूर्वं ‘सहस्रम्’ ततश्च ‘शतं सहस्रम्’ इत्यर्थयोजना कर्तुमुचिता।