Donation Appeal
Choose Mantra
Samveda/1392

आ त्वा रथे हिरण्यये हरी मयूरशेप्या। शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये॥१३९२

Veda : Samveda | Mantra No : 1392

In English:

Seer : medhaatithi-medhyaatithi kaaNvau | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa tvaa rathe hiraNyaye harii mayuurashepyaa . shitipRRiShThaa vahataa.m madhvo andhaso vivakShaNasya piitaye.1392

Component Words :
aa . tvaa . rathe . hiraNyave . hariiiti . mayuurashepyaa . mayuura . shepyaa . shitipRRiShThaa . shati . pRRiShThaa . vahataam . madhvaH . andhasaH . vivakShaNasya . piitaye.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथि-मेध्यातिथि काण्वौ | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में उपासक को सम्बोधन किया गया है।

पदपाठ : आ । त्वा । रथे । हिरण्यवे । हरीइति । मयूरशेप्या । मयूर । शेप्या । शितिपृष्ठा । शति । पृष्ठा । वहताम् । मध्वः । अन्धसः । विवक्षणस्य । पीतये॥

पदार्थ : हे उपासक ! (हिरण्यये) सुनहरे (रथे) रथ में (मयूरशेप्या) मोर के रंग के अर्थात् हरे-काले रंग के और (शितिपृष्ठाः) श्वेत पीठवाले (हरी) उत्कृष्ट घोड़े (त्वा) तुझे (विवक्षणस्य) जगत् के भार को वहन करनेवाले जगदीश्वर के (मध्वः) मधुर (अन्धसः) आनन्द-रस के (पीतये) पान के लिए (आ वहताम्) सार्वजनिक उपासना-गृह में पहुँचाएँ ॥२॥

भावार्थ : उपासक लोग रथ में श्रेष्ठ घोड़ों को जोतकर उपासना-भवन में जाकर परमेश्वर की उपासना करके आनन्द प्राप्त करें ॥२॥


In Sanskrit:

ऋषि : मेधातिथि-मेध्यातिथि काण्वौ | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथोपासकः सम्बोध्यते।

पदपाठ : आ । त्वा । रथे । हिरण्यवे । हरीइति । मयूरशेप्या । मयूर । शेप्या । शितिपृष्ठा । शति । पृष्ठा । वहताम् । मध्वः । अन्धसः । विवक्षणस्य । पीतये॥

पदार्थ : हे उपासक ! (हिरण्यये) सुवर्णवज्ज्योतिर्मये (रथे) स्यन्दने (मयूरशेप्या) मयूरशेप्यौ मयूरवर्णौ, हरिताभकृष्णवर्णौ इत्यर्थः (शितिपृष्ठा) शितिपृष्ठौ श्वेतपृष्ठौ (हरी) प्रशस्तौ अश्वौ (त्वा) त्वाम् (विवक्षणस्य) जगद्भारवोढुः इन्द्रस्य जगदीश्वरस्य। [अहेः सन्नन्तस्य कर्तरि ल्युटि रूपम्।] (मध्वः) मधुरस्य (अन्धसः) आनन्दरसस्य (पीतये) पानाय (आ वहताम्) सार्वजनिकम् उपासनागृहं प्रापयताम् ॥२॥

भावार्थ : उपासकजनाः रथे श्रेष्ठौ तुरगौ नियुज्योपासनागृहं गत्वा परमेश्वरमुपास्यानन्दं प्राप्नुवन्तु ॥२॥

टिप्पणी:१. ऋ० ८।१।२५।