Donation Appeal
Choose Mantra
Samveda/1396

अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया। समिद्धः शुक्र आहुतः॥१३९६

Veda : Samveda | Mantra No : 1396

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : agnirvRRitraaNi ja~NghanaddraviNasyurvipanyayaa . samiddhaH shukra aahutaH.1396

Component Words :
agniH . vRRitraaNi . ja~Nghanat . draviNasyuH . vipanyayaa . samiddhaH . sam . iddhaH . shukraH . aahutaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४ क्रमाङ्क पर परमात्मा के विषय में की गयी थी। यहाँ आचार्य का विषय कहते हैं।

पदपाठ : अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया । समिद्धः । सम् । इद्धः । शुक्रः । आहुतः॥

पदार्थ : (विपन्यया) शिष्यों के विनय-व्यवहार से (समिद्धः) प्रोत्साहित, (शुक्रः) पवित्र हृदयवाला, (आहुतः) शिष्यों से आत्मसमर्पण किया हुआ (अग्निः) विद्या से प्रकाशित आचार्य (द्रविणस्युः) शिष्यों को विद्याधन देने का इच्छुक होता हुआ, उनके (वृत्राणि) दोषों को (जङ्घनत्) अतिशयरूप से नष्ट करे ॥१॥

भावार्थ : गुरुओं का यह कर्तव्य है कि वे विद्या देने के साथ-साथ शिष्यों को भी दूर करें ॥१॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ४ क्रमाङ्के परमात्मविषये व्याख्याता। अत्राचार्यविषय उच्यते।

पदपाठ : अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया । समिद्धः । सम् । इद्धः । शुक्रः । आहुतः॥

पदार्थ : (विपन्यया) शिष्याणां विनयव्यवहारेण (समिद्धः) प्रदीपितः प्रोत्साहितः, (शुक्रः) पवित्रहृदयः, (आहुतः) शिष्यैः कृतात्मसमर्पणः (अग्निः) विद्यया प्रकाशितः आचार्यः(द्रविणस्युः) शिष्याणां विद्याधनप्रदानकामः सन् तेषाम्(वृत्राणि) दोषान् (जङ्घनत्) भृशं हन्यात् ॥१॥२

भावार्थ : गुरूणामेतत् कर्तव्यं यत्ते विद्याप्रदानेन सह शिष्याणां दोषानपि दूरीकुर्युः ॥१॥

टिप्पणी:१. ऋ० ६।१६।३४, य० ३३।९, साम० ४।२. दयानन्दस्वामिना मन्त्रेऽस्मिन्नग्निशब्देन ऋग्भाष्ये विद्युदग्निः यजुर्भाष्ये च सूर्याग्निः गृहीतः।