Donation Appeal
Choose Mantra
Samveda/1409

शूरग्रामः सर्ववीरः सहावान् जेता पवस्व सनिता धनानि। तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून्॥१४०९

Veda : Samveda | Mantra No : 1409

In English:

Seer : vasiShTho maitraavaruNiH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : shuuragraamaH sarvaviiraH sahaavaanjetaa pavasva sanitaa dhanaani . tigmaayudhaH kShipradhanvaa samatsvaShaaDhaH saahvaanpRRitanaasu shatruun.1409

Component Words :
shuuragraamaH . shuura . graamaH . sarvaviiraH . sarva . viiraH . sahaavaan . jetaa . pavasva . sanitaa . dhanaani . tigmaayudhaH . tigma . aayudhaH . kShipradhanvaa . kShipra . dhanvaa . samatsu . sa . matsu . aShaaDhaH . saahvaan . pRRitanaasu . shatruun.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में राजा और जीवात्मा को उद्बोधन देते हैं।

पदपाठ : शूरग्रामः । शूर । ग्रामः । सर्ववीरः । सर्व । वीरः । सहावान् । जेता । पवस्व । सनिता । धनानि । तिग्मायुधः । तिग्म । आयुधः । क्षिप्रधन्वा । क्षिप्र । धन्वा । समत्सु । स । मत्सु । अषाढः । साह्वान् । पृतनासु । शत्रून्॥

पदार्थ : प्रथम—राजा के पक्ष में। हे सोम अर्थात् वीर राजन् ! (शूरग्रामः) शूर योद्धा-गणवाले, (सर्ववीराः) सब वीर प्रजाओंवाले, (सहावान्) सहनशील, (जेता) विजयशील, (धनानि) ऐश्वर्यों के (सनिता) दाता, (तिग्मायुधः) तीक्ष्ण शस्त्रास्त्रोंवाले, (क्षिप्रधन्वा) शीघ्र धनुषवाले, (समत्सु) युद्धों में (अषाढः) परास्त न होनेवाले, (पृतनासु) शत्रु-सेनाओं में (शत्रून्) शत्रुओं को (साह्वान्) पराजित करनेवाले आप (पवस्व) पराक्रम दिखाओ ॥द्वितीय—जीवात्मा के पक्ष में। हे सोम जीवात्मन् ! (शूरग्रामः) शूर प्राण-गणवाला, (सर्ववीरः) जिसके मन, बुद्धि आदि सब वीर हैं ऐसा, (सहावान्) उत्साही, (जेता) विजयशील, (धनानि) सद्गुणरूप ऐश्वर्यों को (सनिता) प्राप्त करनेवाला, (तिग्मायुधः) तीक्ष्ण शत्रुदाहक तेजोंवाला, (क्षिप्रधन्वा) वेग से चलनेवाले प्रणव-जपरूप धनुषवाला, (समत्सु) आन्तरिक देवासुर संग्रामों में (अषाढः) पराजित न होनेवाला, (पृतनासु) काम, क्रोध आदि की सेनाओं में (शत्रून्) शत्रुओं को (साह्वान्) पराजित करनेवाला तू (पवस्व) क्रियाशील हो अथवा स्वयं को पवित्र रख ॥२॥यहाँ श्लेषालङ्कार है। विशेषणों के साभिप्राय होने से परिकर अलङ्कार भी है। ऐसे विलक्षण गुणों से सुशोभित भी तू यदि विक्रम नहीं दिखाता, क्रियाशील नहीं होता अथवा पवित्र आचरण नहीं रखता, तो ये गुण भारस्वरूप ही होंगे, यह आशय है ॥२॥

भावार्थ : देह में मनुष्य का आत्मा और राष्ट्र में राजा यदि शत्रुओं को पराजित करके योगक्षेम करते हैं, तो देह और राष्ट्र का स्वराज्य अक्षुण्ण रहता है ॥२॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ नृपतिं जीवात्मानं चोद्बोधयति।

पदपाठ : शूरग्रामः । शूर । ग्रामः । सर्ववीरः । सर्व । वीरः । सहावान् । जेता । पवस्व । सनिता । धनानि । तिग्मायुधः । तिग्म । आयुधः । क्षिप्रधन्वा । क्षिप्र । धन्वा । समत्सु । स । मत्सु । अषाढः । साह्वान् । पृतनासु । शत्रून्॥

पदार्थ : प्रथमः—नृपतिपरः। हे सोम वीर राजन् ! (शूरग्रामः) शूरो ग्रामो योद्धृसङ्घः यस्य सः, (सर्ववीरः) सर्वे प्रजाजना वीरा यस्य सः, (सहावान्) सहनशीलः, (जेता) विजयशीलः, (धनानि) ऐश्वर्याणि (सनिता) दाता, (तिग्मायुधः) तीक्ष्णशस्त्रास्त्रः, (क्षिप्रधन्वा) आशुधनुष्कः, (समत्सु) युद्धेषु (अषादः) अनभिभूतः, (पृतनासु) रिपुसेनासु (शत्रून्) रिपून् (साह्वान्) पराजेता, त्वम्। [‘दाश्वान् साह्वान् मीढ्वाँश्च।’ अ० ६।१।१२ इति षह मर्षणे इत्येतस्य क्वसौ परस्मैपदमुपधादीर्घत्वमद्विर्वचनमनिट्त्वं च निपात्यते।] (पवस्व) विक्रमस्व। [पवते गतिकर्मा। निघं० २।१४] ॥द्वितीयः—जीवात्मपरः। हे सोम जीवात्मन् ! (शूरग्रामः) शूरो ग्रामः प्राणसमूहो यस्य सः, (सर्ववीरः) सर्वे मनोबुद्ध्यादयो वीराः यस्य सः, (सहावान्) उत्साहवान्, (जेता) विजयशीलः, (धनानि) सद्गुणरूपाणि ऐश्वर्याणि (सनिता) संभक्ता, (तिग्मायुधः) तिग्मानि तीक्ष्णानि आयुधानि शत्रुभर्जकतेजांसि यस्य सः, (क्षिप्रधन्वा) क्षिप्रप्रणवजपरूपधनुष्कः। [प्रणवो धनुः। मु० २।२।४ इति प्रामाण्यात्।] (समत्सु) आन्तरिकेषु देवासुरसंग्रामेषु (अषाढः) अपराजितः, (पृतनासु) कामक्रोधादीनां सेनासु (शत्रून्) रिपून् (साह्वान्) पराजितवान् त्वम् (पवस्व) क्रियाशीलो भव, स्वात्मानं पुनीहि वा ॥२॥अत्र श्लेषालङ्कारः। विशेषणानां साभिप्रायत्वात् परिकरोऽपि। एतादृशविलक्षणगुणविराजितस्त्वं चेद् विक्रमं न दर्शयसि क्रियाशीलो न भवसि पवित्राचारो वा न जायसे तर्हीमे गुणा भारभूता एवेत्याशयः ॥२॥

भावार्थ : देहे मनुष्यस्यात्मा राष्ट्रे च राजा यदि शत्रून् पराजित्य योगं क्षेमं च विधत्तस्तर्हि देहस्य राष्ट्रस्य च स्वराज्यमक्षुण्णं जायते ॥२॥

टिप्पणी:१. ऋ० ९।९०।३।