Donation Appeal
Choose Mantra
Samveda/1412

तमु त्वा नूनमसुर प्रचेतस राधो भागमिवेमहे। महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् (त)।। [धा. । उ । स्व. ।]॥१४१२

Veda : Samveda | Mantra No : 1412

In English:

Seer : nRRimedha purumedhaavaa~Ngirasau | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : tamu tvaa nuunamasura prachetasa.m raadho bhaagamivemahe . mahiiva kRRittiH sharaNaa ta indra pra te sumnaa no ashnavan.1412

Component Words :
tam . u . tvaa . nuunam . asura . a . sura . prachetasam . pra . chetasam . raadhaH . bhaagam . iva . iimahe . mahii . iva . kRRittiH . sharaNaa . te . indra . pra . te . sumnaa . naH . ashvan.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में पुनः परमात्मा, राजा और आचार्य को कहते हैं।

पदपाठ : तम् । उ । त्वा । नूनम् । असुर । अ । सुर । प्रचेतसम् । प्र । चेतसम् । राधः । भागम् । इव । ईमहे । मही । इव । कृत्तिः । शरणा । ते । इन्द्र । प्र । ते । सुम्ना । नः । अश्वन्॥

पदार्थ : हे (असुर) प्रशस्त प्राणोंवाले वा दोषों को दूर करनेवाले परमात्मन्, राजन् वा आचार्य ! (प्रचेतसम्) प्रकृष्ट चित्तवाले (तम् उ त्वा) उन प्रसिद्ध आपसे (नूनम्) निश्चय ही, हम (राधः) दिव्य और भौतिक ऐश्वर्य वा विद्या आदि धन (ईमहे) माँगते हैं, (भागम् इव) जैसे पुत्र पिता से दायभाग माँगता है। हे (इन्द्र) परमैश्वर्यवन् परमात्मन्, राजन् वा आचार्य ! (ते) आपकी (कृत्तिः) कीर्ति और (शरणा) शरण (मही इव) महती पृथिवी के समान विशाल है। (ते) आपके (सुम्ना) सुख (नः) हमें (अश्नवन्) प्राप्त हों।यहाँ उपमालङ्कार है ॥२॥

भावार्थ : जैसे परमेश्वर यशस्वी, शरणप्रदाता, सुखदाता, दोष दूर करनेवाला, प्राणदाता और धनदाता है, वैसे ही राजा और आचार्य को होना चाहिए ॥२॥


In Sanskrit:

ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनरपि परमात्मानं नृपतिमाचार्यं चाह।

पदपाठ : तम् । उ । त्वा । नूनम् । असुर । अ । सुर । प्रचेतसम् । प्र । चेतसम् । राधः । भागम् । इव । ईमहे । मही । इव । कृत्तिः । शरणा । ते । इन्द्र । प्र । ते । सुम्ना । नः । अश्वन्॥

पदार्थ : हे (असुर) प्रशस्तप्राणवन् दोषाणां प्रक्षेप्तर्वा परमात्मन् नृपते आचार्य वा ! [असुशब्दात् प्रशस्तार्थे मत्वर्थीयो रः। यद्वा अस्यति प्रक्षिपति दोषादीनि यः सः। ‘असेरुरन्’ उ० १।४२ इति अस्यतेः उरन् प्रत्ययः।] (प्रचेतसम्) प्रकृष्टचित्तम् (तम् उ त्वा) तं प्रसिद्धं त्वाम् (नूनम्) निश्चयेन वयम् (राधः) दिव्यं भौतिकं च ऐश्वर्यम् विद्यादिधनं वा (ईमहे) याचामहे। [ईमहे याच्ञाकर्मा। निघं० ३।१९।] कथम् ? (भागम् इव) यथा पुत्रः पितुः सकाशात् दायांशं याचते तथा। हे (इन्द्र) परमैश्वर्यवन् परमात्मन् नृपते आचार्य वा ! (ते) तव (कृत्तिः) कीर्तिः। [कृत्तिः कृन्ततेः यशो वा अन्नं वा। निरु० ५।२२।] (शरणा) शरणं च। [सुपां सुलुक्०। अ० ७।१।३९ इति सोराकारादेशः।] (मही इव) महती पृथिवीव विशाला वर्तते। (ते) तव (सुम्ना) सुम्नानि सुखानि (नः) अस्मान् (अश्नवन्) प्राप्नुवन्तु ॥२॥अत्रोपमालङ्कारः ॥२॥

भावार्थ : यथा परमेश्वरो यशस्वी शरणप्रदाता सुखदाता दोषापहारकः प्राणदायको धनदश्चास्ति तथैव नृपतिनाऽऽचार्येण च भाव्यम् ॥२॥

टिप्पणी:१. ऋ० ८।९०।६।