Donation Appeal
Choose Mantra
Samveda/1420

उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः । मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः (वू)।। [धा. । उ नास्ति । स्व. ।]॥१४२०

Veda : Samveda | Mantra No : 1420

In English:

Seer : nodhaa gautamaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : uta pra pipya uudharaghnyaayaa indurdhaaraabhiH sachate sumedhaaH . muurdhaana.m gaavaH payasaa chamuuShvabhi shriiNanti vasubhirna niktaiH.1420

Component Words :
uta . pra . pipye . uudhaH . rapnghyaayaaH . a . nghyaayaaH . induH . dhaaraabhiH . sachate . sumedhaaH . su . medhaaH . muurddhaanam . gaavaH . pavasaa . chamuuShu . abhi . shriiNanti . vasubhiH . na . niktaiH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नोधा गौतमः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में उपासक की आनन्द-प्राप्ति का वर्णन है।

पदपाठ : उत । प्र । पिप्ये । ऊधः । रप्न्घ्यायाः । अ । न्घ्यायाः । इन्दुः । धाराभिः । सचते । सुमेधाः । सु । मेधाः । मूर्द्धानम् । गावः । पवसा । चमूषु । अभि । श्रीणन्ति । वसुभिः । न । निक्तैः॥

पदार्थ : (उत) और, जीवात्मा-रूपी बछड़े को देखकर (अघ्न्यायाः) जगन्मातारूपिणी दुधारू गाय का (ऊधः) उधस् (प्र पिप्ये) आनन्दरूप दूध से जब बढ़ जाता है, तब (सुमेधाः) उत्कृष्ट मेधावाला (इन्दुः) जीवात्मा-रूपी बछड़ा (धाराभिः) आनन्द की धारों से (सचते) संयुक्त हो जाता है। (गावः) ज्ञानेन्द्रिय-रूप गौएँ (पयसा) ज्ञानरूप दूध से (मूर्धानम्) शरीर के प्रधान जीवात्मा को (चमूषु) प्राण-रूप पतीलों में (अभि श्रीणन्ति) परिपक्व करती हैं, (न) जैसे (निक्तैः) शुद्ध (वसुभिः) सूर्यकिरणों से फल आदि पकते हैं ॥३॥यहाँ उपमा और निगरणरूप अतिशयोक्ति अलङ्कार है ॥३॥

भावार्थ : जैसे बछड़ा अपनी माँ गाय का दूध पीता है, वैसे ही उपासक जगन्माता के आनन्द-रस का पान करता है ॥३॥


In Sanskrit:

ऋषि : नोधा गौतमः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथोपासकस्यानन्दप्राप्तिर्वर्ण्यते।

पदपाठ : उत । प्र । पिप्ये । ऊधः । रप्न्घ्यायाः । अ । न्घ्यायाः । इन्दुः । धाराभिः । सचते । सुमेधाः । सु । मेधाः । मूर्द्धानम् । गावः । पवसा । चमूषु । अभि । श्रीणन्ति । वसुभिः । न । निक्तैः॥

पदार्थ : (उत) अपि च, जीवात्मरूपं वत्सं दृष्ट्वा (अघ्न्यायाः) जगन्मातृरूपायाः धेनोः (ऊधः) आपीनं यदा (प्र पिप्ये) आनन्दरूपेण पयसा वर्धते, तदा (सुमेधाः) सुप्रज्ञः (इन्दुः) जीवात्मरूपः वत्सः (धाराभिः) आनन्दधाराभिः (सचते) समवेतो जायते। (गावः) ज्ञानेन्द्रियरूपाः क्षीरिण्यः (पयसा) ज्ञानरूपेण दुग्धेन (मूर्धानम्) देहे प्रधानभूतं जीवात्मानम् (चमूषु) प्राणरूपेषु पात्रेषु (अभि श्रीणन्ति) परिपक्वं कुर्वन्ति। [श्रीञ् पाके, क्र्यादिः।] (न) यथा (निक्तैः) शुद्धैः। [णिजिर् शौचपोषणयोः, जुहोत्यादिः।] (वसुभिः) सूर्यकिरणैः। [वसव आदित्यरश्मयो विवासनात्। निरु० १२।४१।] फलादीनि परिपच्यन्ते ॥३॥अत्रोपमालङ्कारो निगरणरूपाऽतिशयोक्तिश्च ॥३॥

भावार्थ : यथा वत्सः स्वमातुर्धेनोः पयः पिबति तथैवोपासको जगन्मातुरानन्दरसं पिबति ॥३॥

टिप्पणी:१. ऋ० ९।९३।३।