Donation Appeal
Choose Mantra
Samveda/1424

स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे। तेजिष्ठा अपो महना परि व्यत यदी देवस्य श्रवसा सदो विदुः॥१४२४

Veda : Samveda | Mantra No : 1424

In English:

Seer : reNurvaishvaamitraH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : sa bhakShamaaNo amRRitasya chaaruNa ubhe dyaavaa kaavyenaa vi shashrathe . tejiShThaa apo ma.m hanaa pari vyata yadii devasya shravasaa sado viduH.1424

Component Words :
saH . bhakShamaaNaH . amRRitasya . a . mRRitasya . chaaruNaH . ubheiti . dyaavaa . kaavyena . vi . sha~nchaye . tejiShThaa . apaH . mahanaa . pari . vyat . yadi . davasya . shravasaa . sadaH . viduH. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : रेणुर्वैश्वामित्रः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : आगे परमात्मा के उपासक का विषय है।

पदपाठ : सः । भक्षमाणः । अमृतस्य । अ । मृतस्य । चारुणः । उभेइति । द्यावा । काव्येन । वि । शञ्चये । तेजिष्ठा । अपः । महना । परि । व्यत् । यदि । दवस्य । श्रवसा । सदः । विदुः॥ ।

पदार्थ : (सः) वह परमेश्वर का उपासक (चारुणः) सुन्दर (अमृतस्य)उपासनाजन्य दिव्य आनन्द का (भक्षमाणः) सेवन करता हुआ (काव्येन) वेदकाव्य द्वारा (उभे द्यावा) दीप्यमान दोनों अभ्युदय और निःश्रेयस वा ज्ञान और कर्म को (विशश्रथे) विश्लेषणपूर्वक जान लेता है। साथ ही (मंहना) अपने महत्त्व से (तेजिष्ठाः अपः) अतिशय तेजस्वी कर्मों को (परि व्यत) धारण कर लेता है अर्थात् जीवन का अङ्ग बना लेता है (यदि) जिन्हें (सदः) शिष्यभाव से आचार्य के समीप पहुँचनेवाले विद्यार्थी (देवस्य) ज्ञान के प्रकाशक आचार्य के (श्रवसा) उपदेश-श्रवण से (विदुः) जाना करते हैं ॥२॥

भावार्थ : परमात्मा की उपासना का यह फल होता है कि उपासक कर्तव्य-अकर्तव्य का विवेचन करके प्रशस्त कर्मों का ही आचरण करता है, निन्दित का नहीं ॥२॥


In Sanskrit:

ऋषि : रेणुर्वैश्वामित्रः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अथ परमात्मोपासकविषयमाह।

पदपाठ : सः । भक्षमाणः । अमृतस्य । अ । मृतस्य । चारुणः । उभेइति । द्यावा । काव्येन । वि । शञ्चये । तेजिष्ठा । अपः । महना । परि । व्यत् । यदि । दवस्य । श्रवसा । सदः । विदुः॥ ।

पदार्थ : (सः) असौ परमेश्वरोपासकः (चारुणः) रमणीयस्य (अमृतस्य) उपासनाजन्यस्य दिव्यानन्दस्य (भक्षमाणः)सेवनं कुर्वन् (काव्येन) वेदकाव्येन (उभे द्यावा) द्योतमाने उभे अभ्युदयनिःश्रेयसे ज्ञानकर्मणी वा (वि शश्रथे) विश्लेषयति, विश्लिष्य जानातीत्यर्थः। अपि च (मंहना) महत्त्वेन (तेजिष्ठाः अपः) तेजस्वितमानि कर्माणि (परिव्यत) धारयति, जीवनस्याङ्गतां नयतीत्यर्थः (यदि) यानि खलु (सदः) शिष्यभावेन उपसत्तारः विद्यार्थिनः (देवस्य) ज्ञानप्रकाशकस्य आचार्यस्य (श्रवसा) उपदेश-श्रवणेन (विदुः) जानन्ति ॥२॥

भावार्थ : परमात्मोपासनाया इदं फलं यदुपासकः कर्तव्याकर्तव्ये विविच्य प्रशस्तान्येव कर्माण्याचरति न निन्दितानि ॥२॥

टिप्पणी:१. ऋ० ९।७०।२, ‘भिक्ष॑माणो’ इति भेदः।