Donation Appeal
Choose Mantra
Samveda/1427

अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः। अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम॥१४२७

Veda : Samveda | Mantra No : 1427

In English:

Seer : kutsa aa~NgirasaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : abhi vastraa suvasanaanyarShaabhi dhenuuH sudughaaH puuyamaanaH . abhi chandraa bharttave no hiraNyaabhyashvaanrathino deva soma.1427

Component Words :
abhi . vasraa . suvasanaani . su . vasanaani . arSha . abhi . dhenuuH . sudughaaH . su . dughaaH . puuyamaanaH . abhi . chandraa . bhartave . naH . hiraNyaa . abhi . ashvaan . rathinaH . deva . soma.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कुत्स आङ्गिरसः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।

पदपाठ : अभि । वस्रा । सुवसनानि । सु । वसनानि । अर्ष । अभि । धेनूः । सुदुघाः । सु । दुघाः । पूयमानः । अभि । चन्द्रा । भर्तवे । नः । हिरण्या । अभि । अश्वान् । रथिनः । देव । सोम॥

पदार्थ : हे (देव) दानादि गुणों से युक्त (सोम) जगत्पति परमात्मन् ! आप हमारे लिए (सुवसनानि) सुन्दरता से धारण करने योग्य (वस्त्रा) वस्त्र (अभि अर्ष) प्रदान करो, (पूयमानः) मन में विद्यमान काम, क्रोध आदि से पृथक् करके पवित्ररूप में दर्शन किये जाते हुए आप (सुदुघाः) दुधारू (धेनूः) धेनुएँ (अभि अर्ष) प्रदान करो। (नः) हमारे (भर्तवे) भरण-पोषण के लिए (चन्द्रा) चाँदी और (हिरण्या) सुवर्ण (अभि अर्ष) प्रदान करो। साथ ही (रथिनः) रथ में जुड़नेवाले (अश्वान्) घोड़े (अभि अर्ष) प्रदान करो ॥२॥

भावार्थ : मनुष्यों के समाज में कोई वस्त्रहीन, गोदुग्धहीन, धनहीन और वाहनहीन न रहे, प्रत्युत सभी श्रीमान् और गुणवान् होवें ॥२॥


In Sanskrit:

ऋषि : कुत्स आङ्गिरसः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ परमात्मानं प्रार्थयते।

पदपाठ : अभि । वस्रा । सुवसनानि । सु । वसनानि । अर्ष । अभि । धेनूः । सुदुघाः । सु । दुघाः । पूयमानः । अभि । चन्द्रा । भर्तवे । नः । हिरण्या । अभि । अश्वान् । रथिनः । देव । सोम॥

पदार्थ : हे (देव) दानादिगुणयुक्त (सोम) जगत्पते परमात्मन् ! त्वम्, अस्मभ्यम् (सुवसनानि) शोभनतया धारणीयानि (वस्त्रा) वस्त्राणि (अभि अर्ष) प्रेरय, (पूयमानः) शोध्यमानः, मनसि विद्यमानेभ्यः कामक्रोधादिभ्यः पृथक्कृत्य पवित्ररूपेण दृश्यमानः त्वम् (सुदुघाः) सुष्ठु दोग्ध्रीः (धेनूः) गाः (अभि अर्ष) प्रेरय। (नः) अस्माकम् (भर्तवे) भरणाय (चन्द्रा) चन्द्राणि रजतानि (हिरण्या) हिरण्यानि च (अभि अर्ष) प्रेरय। अपि च (रथिनः) रथे युज्यमानान् (अश्वान्) तुरङ्गमान् (अभि अर्ष) प्रेरय ॥२॥

भावार्थ : मानवानां समाजे कोऽपि वस्त्रहीनो गोदुग्धहीनो धनहीनो वाहनहीनश्च न तिष्ठेत्, प्रत्युत सर्वेऽपि श्रीमन्तो गुणवन्तश्च भवेयुः ॥२॥

टिप्पणी:१. ऋ० ९।९७।५०।