Donation Appeal
Choose Mantra
Samveda/1432

मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः। वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः॥१४३२

Veda : Samveda | Mantra No : 1432

In English:

Seer : agastyo maitraavaruNaH | Devta : indraH | Metre : skandhogriivii bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : matsyapaayi te mahaH paatrasyeva harivo matsaro madaH . vRRiShaa te vRRiShNa indurvaajii sahasrasaatamaH.1432

Component Words :
matsi . apaayi . te . mahaH . paatrasya . iva . harivaH . matsaraH . madaH . vRRiShaa . te . vRRiShNe . induH . vaajau . sahasrasaatamaH . sahasra . saatamaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अगस्त्यो मैत्रावरुणः | देवता : इन्द्रः | छन्द : स्कन्धोग्रीवी बृहती | स्वर : मध्यमः

विषय : प्रथम मन्त्र में ब्रह्मानन्द का विषय वर्णित है।

पदपाठ : मत्सि । अपायि । ते । महः । पात्रस्य । इव । हरिवः । मत्सरः । मदः । वृषा । ते । वृष्णे । इन्दुः । वाजौ । सहस्रसातमः । सहस्र । सातमः॥

पदार्थ : हे (हरिवः) ऋक् और सामवाले इन्द्र जगदीश्वर ! आप (मत्सि) आनन्दित करते हो ! (महः पात्रस्य इव) रस से भरे हुए बड़े घट आदि पात्र के तुल्य (ते) आपका (मदः) उत्साहित करनेवाला (मत्सरः) आनन्द-रूप सोमरस (अपायि) मैंने पी लिया है। अब अपने अन्तरात्मा को कहते हैं—हे मेरे अन्तरात्मन् ! (वृष्णे) बलवान् (ते) तेरे लिए यह (वृषा) औरों पर सुख-वर्षा करनेवाला (वाजी) बलवान् (इन्दुः) आनन्दरूप सोमरस (सहस्रसातमः) असंख्य लाभ पहुँचानेवाला है ॥१॥यहाँ उपमालङ्कार है ॥१॥

भावार्थ : परमेश्वर जल से पूर्ण कलश के समान आनन्द-रस से परिपूर्ण है। उसका आनन्द-रस पान करके स्तोता का आत्मा कृतार्थ हो जाता है ॥१॥


In Sanskrit:

ऋषि : अगस्त्यो मैत्रावरुणः | देवता : इन्द्रः | छन्द : स्कन्धोग्रीवी बृहती | स्वर : मध्यमः

विषय : तत्रादौ ब्रह्मानन्दविषयमाह।

पदपाठ : मत्सि । अपायि । ते । महः । पात्रस्य । इव । हरिवः । मत्सरः । मदः । वृषा । ते । वृष्णे । इन्दुः । वाजौ । सहस्रसातमः । सहस्र । सातमः॥

पदार्थ : हे (हरिवः) ऋक्सामरूपहरियुक्त इन्द्र जगदीश्वर ! [ऋक्सामे वा इन्द्रस्य हरी। ष० ब्रा० १।१।] त्वम् (मत्सि) आनन्दयसि। (महः पात्रस्य इव) रसपूर्णस्य महतः घटादिभाजनस्य इव (ते) तव (मदः) मादयिता उत्साहयिता (मत्सरः) आनन्दरूपः सोमरसः। [मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः। निरु० २।५।] (अपायि) मया पीतोऽस्ति। सम्प्रति स्वान्तरात्मानं ब्रूते—हे मदीय अन्तरात्मन् ! (वृष्णे) बलवते (ते) तुभ्यम्, एषः (वृषा) अन्येषु सुखवर्षकः (वाजी) बलवान् (इन्दुः) आनन्दरूपः सोमरसः (सहस्रसातमः) असंख्यातलाभप्रदः वर्तते इति शेषः ॥१॥२अत्रोपमालङ्कारः ॥१॥

भावार्थ : परमेश्वरः सलिलेन पूर्णः कलश इवानन्दरसेन परिपूर्णोऽस्ति। तदीयमानन्दरसं पीत्वा स्तोतुरात्मा कृतार्थो जायते ॥१॥

टिप्पणी:१. ऋ० १।१७५।१।२. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयमोषधिरसविषये व्याख्यातः।