Donation Appeal
Choose Mantra
Samveda/1433

आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः। सहावा इन्द्र सानसिः पृतनाषाडमर्त्यः॥१४३३

Veda : Samveda | Mantra No : 1433

In English:

Seer : agastyo maitraavaruNaH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : aa naste gantu matsaro vRRiShaa mado vareNyaH . sahaavaa.m indra saanasiH pRRitanaaShaaDamartyaH.1433

Component Words :
aa . naH . te . gantu . matsaraH . vRRiShaa . madaH . vareNyaH . sahaavaan . indra . saanasiH . pRRitanaaShaaT . armatyaH . a . martyaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अगस्त्यो मैत्रावरुणः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में फिर ब्रह्मानन्द के विषय का ही वर्णन है।

पदपाठ : आ । नः । ते । गन्तु । मत्सरः । वृषा । मदः । वरेण्यः । सहावान् । इन्द्र । सानसिः । पृतनाषाट् । अर्मत्यः । अ । मर्त्यः॥

पदार्थ : हे (इन्द्र) परमैश्वर्यशाली जगदीश्वर (ते) आपका (वृषा) मनोरथ पूर्ण करनेवाला, (मदः) उत्साहित करनेवाला, (वरेण्यः)वरणीय, (सहावान्) बलवान् (सानसिः) संभजनीय, (पृतनाषाट्) शत्रु-सेनाओं को पराजित करनेवाला, (अमर्त्यः) अक्षय (मत्सरः) आनन्द-रूप सोम (नः) हमें (आ गन्तु) प्राप्त होवे ॥२॥

भावार्थ : रसमय परमेश्वर से परमानन्द-रस पाकर मनुष्यों को शूरतापूर्वक आन्तरिक तथा बाह्य सब शत्रुओं का उन्मूलन करके निष्कण्टक स्वराज्य स्थापित करना चाहिए ॥२॥


In Sanskrit:

ऋषि : अगस्त्यो मैत्रावरुणः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ पुनर्ब्रह्मानन्दविषयमेव वर्णयति।

पदपाठ : आ । नः । ते । गन्तु । मत्सरः । वृषा । मदः । वरेण्यः । सहावान् । इन्द्र । सानसिः । पृतनाषाट् । अर्मत्यः । अ । मर्त्यः॥

पदार्थ : हे (इन्द्र) परमैश्वर्यशालिन् जगदीश्वर ! (ते) तव (वृषा) कामवर्षकः (मदः) उत्साहयिता, (वरेण्यः) वरणीयः, (सहावान्) बलवान्, (सानसिः) संभजनीयः, (पृतनाषाट्)शत्रुसेनानां पराजेता, (अमर्त्यः) अमरः, अक्षयः (मत्सरः)आनन्दरसरूपः सोमः (नः) अस्मान् (आ गन्तु) आगच्छतु। [अत्र ‘बहुलं छन्दसि’। अ० २।४।७३ इति शपो लुकि ‘इषुगमियमां छः’। अ० ७।३।७७ इति न प्रवर्तते] ॥२॥२

भावार्थ : परमेश्वरात् परमानन्दरसं प्राप्य मनुष्यैः शौर्येणाभ्यन्तरान् बाह्यांश्च सर्वान् रिपूनुन्मूल्य निष्कण्टकं स्वराज्यं स्थापनीयम् ॥२॥

टिप्पणी:१. ऋ० १।१७५।२।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिममोषधिरसविषये व्याख्यातवान्।