Donation Appeal
Choose Mantra
Samveda/1440

प्रत्यस्मै पिपीषते विश्वानि विदुषे भर। अरङ्गमाय जग्मयेऽपश्चादध्वने नरः॥१४४०

Veda : Samveda | Mantra No : 1440

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : pratyasmai pipiiShate vishvaani viduShe bhara . ara~Ngamaaya jagmaye.apashchaadadhvane naraH.1440

Component Words :
prati . asmai . pipiiShate . vishvaani . viduShe . bhara . ara~Ngamaaya . aram . gamaaya . jagmaye . apashchadadhvane . apashchaa . dadhvane . naraH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ३५२ क्रमाङ्क पर परमात्मा और आचार्य के विषय में की जा चुकी है। यहाँ जगदीश्वर की उपासना का विषय दर्शाते हैं।

पदपाठ : प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर । अरङ्गमाय । अरम् । गमाय । जग्मये । अपश्चदध्वने । अपश्चा । दध्वने । नरः॥

पदार्थ : हे मानव ! (नरः) पुरुषार्थी तू (पिपीषते) तेरे श्रद्धारस को पान करने के इच्छुक, (विश्वानि विदुषे) सब जानने योग्य विषयों को जाननेवाले, (अरङ्गमाय) पर्याप्त देनेवाले, (जग्मये) क्रियाशील, (अपश्चा-दध्वने) पीछे पग न रखनेवाले (अस्मै) इस इन्द्र जगदीश्वर के लिए (प्रतिभर) श्रद्धा का उपहार प्रदान कर ॥१॥

भावार्थ : परमात्मा में श्रद्धा रखता हुआ मनुष्य कभी जीवन में पतन को प्राप्त नहीं करता ॥१॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३५२ क्रमाङ्के परमात्मन आचार्यस्य च विषये व्याख्याता। अत्र जगदीश्वरोपासनाविषयः प्रदर्श्यते।

पदपाठ : प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर । अरङ्गमाय । अरम् । गमाय । जग्मये । अपश्चदध्वने । अपश्चा । दध्वने । नरः॥

पदार्थ : हे मानव ! (नरः) पुरुषार्थी त्वम् (पिपीषते) तव श्रद्धारसं पातुमिच्छते, (विश्वानि विदुषे) सर्वाणि ज्ञेयानि जानते, (अरङ्गमाय) पर्याप्तप्रदायिने। [अरं पर्याप्तं गमयति प्रापयतीति अरङ्गमः तस्मै।] (जग्मये) क्रियाशीलाय। [अत्र ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।२।१७१ इति गम्लृ गतौ धातोः किन् प्रत्ययः, तस्य च लिड्वद्भावाद् द्वित्वम्।] (अपश्चा-दध्वने) अपश्चाद्गामिने [दध्यति गतिकर्मा, निरु० २।१४, वनिप्।] (अस्मै) एतस्मै इन्द्राय जगदीश्वराय (प्रतिभर)श्रद्धायाः उपहारं प्रयच्छ ॥१॥२

भावार्थ : परमात्मनि श्रद्दधानो मनुष्यः कदापि जीवने पतनं न प्राप्नोति ॥१॥

टिप्पणी:१. ऋ० ६।४२।१, ‘ऽप॑श्चाद्दध्वने॑ नरे॑’ इति भेदः। साम० ३५२।२. ऋग्भाष्ये दयान्दस्वामी मन्त्रमिमं विद्वत्पक्षे व्याचष्टे।