Donation Appeal
Choose Mantra
Samveda/1443

अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम्। कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् (ठ)।।॥१४४३

Veda : Samveda | Mantra No : 1443

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : asmaaasmaa idandhaso.adhvaryaa pra bharaa sutam . kuvitsamasya jenyasya shardhato.abhishasteravasvarat.1443

Component Words :
asmai . asmai . it . andhasaH . adhyaryo . pra . bhara . sutam . kuvit . samasya . jenyasya . shardhataH . abhishasteH . abhi . shaste . avasvarat . ava . svarat.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में पुनः परमात्मोपासना का विषय है।

पदपाठ : अस्मै । अस्मै । इत् । अन्धसः । अध्यर्यो । प्र । भर । सुतम् । कुवित् । समस्य । जेन्यस्य । शर्धतः । अभिशस्तेः । अभि । शस्ते । अवस्वरत् । अव । स्वरत्॥

पदार्थ : हे (अध्वर्यो) उपासना-यज्ञ के इच्छुक ! (अस्मै अस्मै इत्) इसी इन्द्र जगदीश्वर के लिए (अन्धसः) श्रद्धारूप सोम के (सुतम्) रस को (प्र भर) लाओ। वह इन्द्र जगदीश्वर (कुवित्) बहुत अधिक (समस्य) सब (जेन्यस्य) जीते जाने योग्य (शर्धतः) हिंसक शत्रुओं से की जानेवाली (अभिशस्तेः) हिंसा वा निन्दा से (अवस्वरत्) उद्धार कर देवे ॥४॥

भावार्थ : परमेश्वर में श्रद्धा रखनेवाले मनुष्य की कोई भी हिंसा नहीं कर सकता, न ही उसे अपयश का पात्र बना सकता है ॥४॥इस खण्ड में परमात्मा की उपासना का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥तेरहवें अध्याय में प्रथम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ पुनः परमात्मोपासनाविषयमाह।

पदपाठ : अस्मै । अस्मै । इत् । अन्धसः । अध्यर्यो । प्र । भर । सुतम् । कुवित् । समस्य । जेन्यस्य । शर्धतः । अभिशस्तेः । अभि । शस्ते । अवस्वरत् । अव । स्वरत्॥

पदार्थ : हे (अध्वर्यो) उपासनायज्ञेच्छुक ! (अस्मै अस्मै इत्) अस्मै एव इन्द्राय जगदीश्वराय (अन्धसः) श्रद्धारूपस्य सोमस्य(सुतम्) रसम् (प्र भर) आनय। स च इन्द्रो जगदीश्वरः (कुवित्२) बहुशः। [कुवित् इति बहुनाम। निघं० ३।१।] (समस्य) सर्वस्य (जेन्यस्य) जेतुं योग्यस्य (शर्धतः) हिंसकस्य शत्रोः (अभिशस्तेः) हिंसनात् निन्दनात् वा (अवस्वरत्) उद्धरेत्। [स्वरतिः गतिकर्मा। निघं० २।१४।] ॥४॥३

भावार्थ : परमेश्वरे श्रद्दधानं जनं कोऽपि हिंसितुमपकीर्त्या योजयितुं वा न शक्नोति ॥४॥अस्मिन् खण्डे परमात्मोपासनाविषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥

टिप्पणी:१. ऋ० ६।४२।४, ‘स्व॒स्पर॑त्’ इति भेदः।२. कुविद् बहुशः—इति सा०। कुशब्देन पृथिव्यभिधीयते, तस्या वित्—इति वि०।३. ऋग्भाष्ये दयानन्दस्वामी मन्त्रमिमं मनुष्यैः कथं वर्तितव्यमिति विषये व्याख्यातवान्।