Donation Appeal
Choose Mantra
Samveda/1464

अग्न आयूषि पवसे (आ सुवोर्जं इषं च नः। आरे बाधस्व दुच्छुनाम्)* (य)।। [धा. । उ नास्ति । स्व. ।]॥१४६४

Veda : Samveda | Mantra No : 1464

In English:

Seer : shata.m vaikhaanasaH | Devta : agniH pavamaanaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : agna aayuu.m Shi pavase aa suvorja.m iSha.m cha naH . aare baadhasva duchChunaam.1464

Component Words :
agne . aayuuShi . pavase . aa . suva . uurjam . iiSham . cha . naa . aare . baadhasva . duchChunaam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शतं वैखानसः | देवता : अग्निः पवमानः | छन्द : गायत्री | स्वर : षड्जः

विषय : तृतीय ऋचा पूर्वार्चिक में ६२७ क्रमाङ्क पर परमात्मा और विद्वान् राजा को सम्बोधित की गयी थी। यहाँ आचार्य को कहते हैं।

पदपाठ : अग्ने । आयूषि । पवसे । आ । सुव । ऊर्जम् । ईषम् । च । ना । आरे । बाधस्व । दुच्छुनाम्॥

पदार्थ : हे (अग्ने) चरित्र को ऊँचा उठानेवाले आचार्यवर ! आप शिष्यों के (आयूंषि) जीवनों को (पवसे) पवित्र करते हो। (नः) हम शिष्यों के लिए (ऊर्जम्) आत्मबल वा चरित्र-बल, (इषं च) और अभीष्ट विद्या (आसुव) प्रदान करो। (दुच्छुनाम्) दुर्गति करनेवाली अविद्या को (आरे) दूर (बाधस्व) बाधित कर दो ॥३॥

भावार्थ : श्रेष्ठ आचार्य को प्राप्त कर विद्यार्थी पवित्रात्मा और विद्वान् होकर समावर्तन के अनन्तर घर आकर राष्ट्र को उन्नत करें ॥३॥


In Sanskrit:

ऋषि : शतं वैखानसः | देवता : अग्निः पवमानः | छन्द : गायत्री | स्वर : षड्जः

विषय : तृतीया ऋक् पूर्वार्चिके ६२७ क्रमाङ्के परमात्मानं विद्वांसं राजानं च सम्बोधिता। अत्राऽऽचार्य उच्यते।

पदपाठ : अग्ने । आयूषि । पवसे । आ । सुव । ऊर्जम् । ईषम् । च । ना । आरे । बाधस्व । दुच्छुनाम्॥

पदार्थ : हे (अग्ने) चरित्रोन्नायक आचार्यवर ! त्वम्, शिष्याणाम् (आयूंषि) जीवनानि (पवसे) पुनासि। (नः) शिष्येभ्यः अस्मभ्यम् (ऊर्जम्) आत्मबलं चरित्रबलं वा (इषं च) अभीष्टां विद्यां च (आसुव) समन्तात् प्रेरय, प्रदेहीत्यर्थः। (दुच्छुनाम्) दुर्गतिहेतुकाम् अविद्याम् (आरे) दूरे (बाधस्व) अपगमय ॥३॥२

भावार्थ : श्रेष्ठमाचार्यं प्राप्य विद्यार्थिनो पवित्रात्मानो विद्वांसश्च भूत्वा समावर्तनानन्तरं गृहमागत्य राष्ट्रमुन्नयन्तु ॥३॥

टिप्पणी:१. ऋ० ९।६६।१९, य० १९।१८, ३५।१६, साम० ६२७, १५१८।२. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरपक्षे विद्वत्पक्षे च व्याख्यातवान्।