Donation Appeal
Choose Mantra
Samveda/1465

ता नः शक्तं पार्थिवस्य (महो रायो दिव्यस्य। महि वा क्षत्रं देवेषु)*।।॥१४६५

Veda : Samveda | Mantra No : 1465

In English:

Seer : yajata aatreyaH | Devta : mitraavaruNau | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : taa na shakta.m paarthivasya maho raayo divyasya . mahi vaa kShatra.m deveShu.1465

Component Words :
taa . naH . shaktam . paarthivasya . mahaH . raayaH . divyasya . mahi . vaam . kShatram . deveShu.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : यजत आत्रेयः | देवता : मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा उत्तरार्चिक में ११४५ क्रमाङ्क पर परमात्मा और जीवात्मा के विषय में व्याख्यात की जा चुकी है। यहाँ ब्राह्मण और क्षत्रिय से प्रार्थना करते हैं।

पदपाठ : ता । नः । शक्तम् । पार्थिवस्य । महः । रायः । दिव्यस्य । महि । वाम् । क्षत्रम् । देवेषु॥

पदार्थ : हे मित्र-वरुणो अर्थात् ब्राह्मण-क्षत्रियो ! (ता) वे तुम दोनों (नः) हमें (पार्थिवस्य) भौतिक और (दिव्यस्य) आध्यात्मिक (महः) महान् (रायः) ऐश्वर्य की प्राप्ति के लिए (शक्तम्) समर्थ बनाओ। (देवेषु) विद्वानों में (वाम्) तुम दोनों का (महि) महान् (क्षत्रम्) शत्रुजन्य प्रहार से वा अविद्या दुर्व्यसन आदि दोष से त्राण करने का सामर्थ्य है ॥१॥

भावार्थ : जहाँ ब्राह्मण और क्षत्रिय मिलकर श्रेष्ठ विद्या, श्रेष्ठ धर्म आदि के प्रदान द्वारा और शत्रुओं से रक्षा द्वारा उपकारक होते हैं, वह राष्ट्र अत्यधिक उन्नत हो जाता है ॥१॥


In Sanskrit:

ऋषि : यजत आत्रेयः | देवता : मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋगुत्तरार्चिके ११४५ क्रमाङ्के परमात्मजीवात्मविषये व्याख्याता। अत्र ब्राह्मणक्षत्रियौ प्रार्थ्येते।

पदपाठ : ता । नः । शक्तम् । पार्थिवस्य । महः । रायः । दिव्यस्य । महि । वाम् । क्षत्रम् । देवेषु॥

पदार्थ : हे मित्रावरुणौ ब्राह्मणक्षत्रियौ ! (ता) तौ युवाम् (नः) अस्मान्(पार्थिवस्य) भौतिकस्य (दिव्यस्य) आध्यात्मिकस्य च (महः) महतः (रायः) ऐश्वर्यस्य प्राप्तये (शक्तम्) समर्थं कुरुतम्। [अत्र छान्दसो विकरणस्य लुक्।] (देवेषु) विद्वत्सु (वाम्) युवयोः (महि) महत् (क्षत्रम्) क्षतात् शत्रुजन्यात् प्रहाराद् अविद्यादुर्व्यसनादिदोषाद् वा त्राणसामर्थ्यम् विद्यते इति शेषः ॥१॥२

भावार्थ : यत्र ब्राह्मणक्षत्रियौ समन्वितौ भूत्वा सद्विद्यासद्धर्मादिप्रदानेन शत्रुभ्यो रक्षणेन चोपकुरुतस्तद् राष्ट्रमत्युन्नतं जायते ॥१॥

टिप्पणी:१. ऋ० ५।६८।३, साम० ११४५।२. ऋग्भाष्ये दयानन्दस्वामी मन्त्रमिमं राज्यं कथमुन्नेयमिति विषये व्याचष्टे।