Donation Appeal
Choose Mantra
Samveda/1472

स ई रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि। आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त॥१४७२

Veda : Samveda | Mantra No : 1472

In English:

Seer : ushanaa kaavyaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : sa ii.m ratho na bhuriShaaDayoji mahaH puruuNi saataye vasuuni . aadii.m vishvaa nahuShyaaNi jaataa svarShaataa vana uurdhvaa navanta.1472

Component Words :
saH . iim . rathaH . na . bhuriShaaT . ayoji . mahaH . puruNi . saataye . vasuuni . aat . iim . vishvaa . nahuShyaaNi . jaataa . svarShaataa . svaH . saataa . vane . uurdhvaa . navanta.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : उशना काव्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में परमात्मा की मैत्री का फल वर्णित है।

पदपाठ : सः । ईम् । रथः । न । भुरिषाट् । अयोजि । महः । पुरुणि । सातये । वसूनि । आत् । ईम् । विश्वा । नहुष्याणि । जाता । स्वर्षाता । स्वः । साता । वने । ऊर्ध्वा । नवन्त॥

पदार्थ : (सः ईम्) वह यह (भुरिषाट्) बहुत-से विघ्नों को परास्त करनेवाला, (महः) महान् सोम नामक जीवात्मा (पुरूणि वसूनि) बहुत से ऐश्वर्यों को (सातये) प्राप्त करने के लिए (रथः न) रथ के समान (अयोजि) परमात्मा के साथ जुड़ गया है। (आत् ईम्) तदनन्तर ही (विश्वा) सब (जाता) बलवान् बने हुए (नहुष्याणि) मनुष्य के मन, बुद्धि आदि (स्वर्षाता) प्रकाश की प्राप्ति हो जाने पर (वने) तेज में (ऊर्ध्वा) ऊर्ध्वगामी होकर (नवन्त) क्रियाशील हो गये हैं ॥२॥यहाँ उपमालङ्कार है ॥२॥

भावार्थ : जैसे रथ जब बिजली रूप अग्नि के साथ जुड़ जाता है, तब तुरन्त सक्रिय हो जाता है, वैसे ही परमात्मा की मित्रता में जुड़ा हुआ जीवात्मा स्वयं पुरुषार्थी होकर मन, बुद्धि आदि को भी सक्रिय कर देता है ॥२॥


In Sanskrit:

ऋषि : उशना काव्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ परमात्मनः सख्यस्य फलमाह।

पदपाठ : सः । ईम् । रथः । न । भुरिषाट् । अयोजि । महः । पुरुणि । सातये । वसूनि । आत् । ईम् । विश्वा । नहुष्याणि । जाता । स्वर्षाता । स्वः । साता । वने । ऊर्ध्वा । नवन्त॥

पदार्थ : (सः ईम्) सोऽयम् (भुरिषाट्) भूरीन् विघ्नान् सहते पराभवति यः सः (महः) महान् सोमः जीवात्मा (पुरूणि वसूनि) बहूनि ऐश्वर्याणि, बहूनामैश्वर्याणामित्यर्थः (सातये) प्राप्तये (रथः न) रथः इव (अयोजि) परमात्मना सह योजितोऽस्ति। (आत् ईम्) तदनन्तरमेव (विश्वा) विश्वानि (जाता) बलवन्ति जातानि (नहुष्याणि) मानुषाणि मनोबुद्ध्यादीनि। [नहुष इति मनुष्यनाम। निघं० २।३।] (स्वर्षाता) स्वर्षातौ प्रकाशस्य प्राप्तौ सत्याम् (वने) तेजसि [वनमिति रश्मिनाम। निघं० १।५।] (ऊर्ध्वा) ऊर्ध्वानि (भूत्वा नवन्त) अनवन्त क्रियाशीलानि जातानि। [नवते गतिकर्मा। निघं० २।१४, लडर्थे लङि अडभावश्छान्दसः] ॥२॥अत्रोपमालङ्कारः ॥२॥

भावार्थ : यथा रथो यदा विद्युदग्निना युज्यते तदा सद्य एव सक्रियो जायते तथैव परमात्मनः सख्ये युक्तो जीवात्मा स्वयं पुरुषार्थी सन् मनोबुद्ध्यादीन्यपि सक्रियाणि करोति ॥२॥

टिप्पणी:१. ऋ० ९।८८।२।