Donation Appeal
Choose Mantra
Samveda/1482

उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि। इन्द्रे अग्ना नमः स्वः (च)।। [धा. । उ । स्व. ।]॥१४८२

Veda : Samveda | Mantra No : 1482

In English:

Seer : haryataH praagaathaH | Devta : agniH harviiShi vaa | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : upa srakveShu bapsataH kRRiNvate dharuNa.m divi . indre agnaa namaH svaH.1482

Component Words :
upa . srakeShu . vapsataH . kRRiNvate . dharuNam . divi . indre . agnaa . namaH . svaritiH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : हर्यतः प्रागाथः | देवता : अग्निः हर्वीषि वा | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे फिर वही विषय है।

पदपाठ : उप । स्रकेषु । वप्सतः । कृण्वते । धरुणम् । दिवि । इन्द्रे । अग्ना । नमः । स्व३रितिः॥

पदार्थ : उपासक लोग (स्रक्वेषु) आत्मसमर्पण होने पर (उप बप्सतः) समीप आकर पापों को खा लेनेवाले परमात्मा का (दिवि) अपने आत्मा में (धरुणम्) धारण (कृण्वते) करते हैं और वे (इन्द्रे) परमैश्वर्यशाली, विघ्नविदारक (अग्ना) अग्रनायक परमात्मा में (नमः) नमस्कार समर्पित करके (स्वः) प्रकाश को पा लेते हैं ॥३॥

भावार्थ : ध्यान द्वारा परमात्मा को अपने आत्मा में धारण करके, श्रद्धा से नमस्कार करके उपासकों को परम ज्योति प्राप्त करनी योग्य है ॥३॥


In Sanskrit:

ऋषि : हर्यतः प्रागाथः | देवता : अग्निः हर्वीषि वा | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि स एव विषयो वर्ण्यते।

पदपाठ : उप । स्रकेषु । वप्सतः । कृण्वते । धरुणम् । दिवि । इन्द्रे । अग्ना । नमः । स्व३रितिः॥

पदार्थ : उपासकाः जनाः (स्रक्वेषु) आत्मसमर्पणेषु। [सृज विसर्गे इति धातोरौणादिकः क्वन् प्रत्ययः धातोः सम्प्रसारणं च।] (उप बप्सतः) उपेत्य दुरितानि भक्षयतः अग्नेः परमात्मनः। [बप्सति अत्तिकर्मा। निघं० २।८।] (दिवि) स्वात्मनि (धरुणम्) धारणम् (कृण्वते) कुर्वन्ति। ते च (इन्द्रे) परमैश्वर्यशालिनि विघ्नविदारके (अग्ना) अग्नौ अग्रनायके परमात्मनि (नमः) नमस्कारं समर्प्य (स्वः) प्रकाशं, लभन्ते इति शेषः ॥३॥

भावार्थ : ध्यानेन परमात्मानं स्वात्मनि धारयित्वा श्रद्धया नमस्कृत्य चोपासकाः परं ज्योतिः प्राप्तुमर्हन्ति ॥३॥

टिप्पणी:१. ऋ० ८।७२।१५।