Donation Appeal
Choose Mantra
Samveda/1492

आ नो विश्वासु हव्यमिन्द्र समत्सु भूषत। उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम॥१४९२

Veda : Samveda | Mantra No : 1492

In English:

Seer : nRRimedha purumedhaavaa~Ngirasau | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa no vishvaasu havyamindra.m samatsu bhuuShata . upa brahmaaNi savanaani vRRitrahanparamajyaa RRichiiShama.1492

Component Words :
aa . naH . vishvaasu . havyam . indram . samatsu . sa . matsu . bhuuShata . upa . brahmaaNi . savanaanii . vRRitrahan . han . paramajyaaH . parama . jyaa . RRichiiSham.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में २६९ क्रमाङ्क पर परमेश्वर के विषय में की गयी थी। यहाँ विघ्न दूर करने के लिए परमात्मा और राजा से प्रार्थना करते हैं।

पदपाठ : आ । नः । विश्वासु । हव्यम् । इन्द्रम् । समत्सु । स । मत्सु । भूषत । उप । ब्रह्माणि । सवनानी । वृत्रहन् । हन् । परमज्याः । परम । ज्या । ऋचीषम्॥

पदार्थ : हे राष्ट्रवासी जनो ! तुम (विश्वासु समत्सु) सब देवासुरसंग्रामों में (नः) हम प्रजाजनों के (हव्यम्) आह्वान करने योग्य (इन्द्रम्) परमात्मा वा राजा को (आभूषत) स्वागत-गानों से अलङ्कृत करो। हे (वृत्रहन्) विघ्न-विदारक, पाप-दल के विध्वंसक, (ऋचीषम) स्तोताओं को मान देनेवाले परमात्मन् वा राजन् ! (परमज्याः) प्रबल आन्तरिक तथा बाह्य शत्रुओं को विनष्ट करनेवाले आप, हमारे (ब्रह्माणि) ब्रह्मयज्ञों में, तथा (सवनानि) सोमयाग के प्रातः-सवन, माध्यन्दिन-सवन और सायं-सवनों में (उप) आओ ॥१॥

भावार्थ : जैसे जगदीश्वर नास्तिक पापियों को दण्ड देकर और धर्मात्मा आस्तिक लोगों से मित्रता करके धार्मिकता का पोषण करता है, वैसे ही राजा भी करे ॥१॥


In Sanskrit:

ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके २६९ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्र विघ्ननिवारणाय परमात्मा नृपतिश्च प्रार्थ्यते।

पदपाठ : आ । नः । विश्वासु । हव्यम् । इन्द्रम् । समत्सु । स । मत्सु । भूषत । उप । ब्रह्माणि । सवनानी । वृत्रहन् । हन् । परमज्याः । परम । ज्या । ऋचीषम्॥

पदार्थ : हे राष्ट्रवासिनो जनाः ! यूयम् (विश्वासु समत्सु) सर्वेषु देवासुरसंग्रामेषु (नः) प्रजाजनानाम् अस्माकम् (हव्यम्) आह्वातुं योग्यम् (इन्द्रम्) परमात्मानं नृपतिं वा (आभूषत) स्वागतगानैः अलङ्कुरुत। हे (वृत्रहन्) विघ्नविदारक पापदलविध्वंसक (ऋचीषम२) स्तोतॄणां मानप्रद परमात्मन् राजन् वा ! [ऋचन्ति स्तुवन्तीति ऋचीषाः तान् मानयतीति ऋचीषमः। ऋच् स्तुतौ, बाहुलकादौणादिक ईषन् प्रत्ययः।] (परमज्याः) परमान् प्रबलान् आन्तरान् बाह्यांश्च शत्रून् जिनाति हिनस्तीति तथाविधः त्वम् अस्माकम् (ब्रह्माणि) ब्रह्मयज्ञान् (सवनानि) सोमयागस्य प्रातर्माध्यन्दिनसायंसवनानि च (उप) उपागच्छ ॥१॥

भावार्थ : यथा जगदीश्वरो नास्तिकान् पापान् दण्डयित्वा धर्मात्मभिरास्तिकैश्च सख्यं विधाय धार्मिकतां पुष्णाति तथैव नृपतिरपि कुर्यात् ॥१॥

टिप्पणी:१. ऋ० ८।९०।१, अथ० २०।१०४।३, उभयत्र ‘हव्य॒ इन्द्रः॑ स॒मत्सु॑ भूषतु’, ‘वृत्र॒हा प॑र॒मज्या ऋची॑षमः’ इति पाठः। साम० २६९।२. अनिश्चितार्थत्वात् पदमिदं पदकारेण नावगृहीतम्।