Donation Appeal
Choose Mantra
Samveda/1493

त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत्। तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः (या)।। [धा. । उ नास्ति । स्व. ।]॥१४९३

Veda : Samveda | Mantra No : 1493

In English:

Seer : nRRimedha purumedhaavaa~Ngirasau | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : tva.m daataa prathamo raadhasaamasyasi satya iishaanakRRit . tuvidyumnasya yujyaa vRRiNiimahe putrasya shavaso mahaH.1493

Component Words :
tvam . daanaa . prathamaH . raadhasaam . asi . asi . satyaH . iishaanakRRita . iishaana . kRRit . tuvidyumnasya . tuvi . dyumnasya . yujvaa . aa . vRRiNiimahe . putrasya . put . trasya . shavasaH . mahaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में फिर परमात्मा और राजा का वर्णन है।

पदपाठ : त्वम् । दाना । प्रथमः । राधसाम् । असि । असि । सत्यः । ईशानकृत । ईशान । कृत् । तुविद्युम्नस्य । तुवि । द्युम्नस्य । युज्वा । आ । वृणीमहे । पुत्रस्य । पुत् । त्रस्य । शवसः । महः॥

पदार्थ : हे इन्द्र अर्थात् परमैश्वर्यवान् जगदीश्वर वा राजन् ! (त्वम्) आप (राधसाम्) ऐश्वर्यों के (प्रथमः) श्रेष्ठ (दाता) दाता, (सत्यः) सत्य के प्रेमी और (ईशानकृत्) निर्धनों को भी धन के स्वामी बना देनेवाले (असि) हो। (तुविद्युम्नस्य) बहुत धनी वा यशस्वी, (शवसः पुत्रस्य) बल के पुत्र अर्थात् अति बली, (महः) महान् आपके (युज्या) मित्रभाव को, सहयोग को (वृणीमहे) हम वरते हैं ॥२॥

भावार्थ : परमदानी, अतिशक्तिशाली परमात्मा और राजा की मैत्री को स्वीकार करके निर्धन भी धनवान्, कुछ करने में असमर्थ भी बहुत कार्य कर सकनेवाले, सेवक भी स्वामी और निन्दित भी यशस्वी हो जाते हैं ॥२॥


In Sanskrit:

ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनः परमात्मा नृपतिश्च वर्ण्यते।

पदपाठ : त्वम् । दाना । प्रथमः । राधसाम् । असि । असि । सत्यः । ईशानकृत । ईशान । कृत् । तुविद्युम्नस्य । तुवि । द्युम्नस्य । युज्वा । आ । वृणीमहे । पुत्रस्य । पुत् । त्रस्य । शवसः । महः॥

पदार्थ : हे इन्द्र परमैश्वर्यवन् जगदीश्वर राजन् वा ! (त्वम् राधसाम्) ऐश्वर्याणाम् (प्रथमः) श्रेष्ठः (दाता) प्रदाता, (सत्यः) सत्यप्रियः, (ईशानकृत्) दुर्गतानपि ईशानान् अधीश्वरान् करोतीति तथाविधः (असि) वर्तसे। (तुविद्युम्नस्य) बहुधनस्य बहुकीर्तेर्वा, (शवसः पुत्रस्य) बलस्य सूनोः, अतिशयेन बलवतः इत्यर्थः, (महः) महतः तव (युज्या) युज्यं सख्यम्। [अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इत्यनेन द्वितीयैकवचनस्य आकारादेशः।] (आ वृणीमहे) सम्भजामहे ॥२॥

भावार्थ : परमदातुरतिशयशक्तिशालिनः परमात्मनो नृपतेश्च सख्यं वृत्वा निर्धना अपि धनवन्तोऽकिञ्चित्करा अपि बहुकर्मक्षमाः सेवका अपि स्वामिनो निन्दिता अपि यशस्विनो जायन्ते ॥२॥

टिप्पणी:१. ऋ० ८।९०।२, अथ० २०।१०४।४।