Donation Appeal
Choose Mantra
Samveda/1497

इममू षु त्वमस्माक सनिं गायत्रं नव्यासम्। अग्ने देवेषु प्र वोचः॥१४९७

Veda : Samveda | Mantra No : 1497

In English:

Seer : shunaH shepa aajiigartiH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : imamuu Shu tvamasmaaka sani.m gaayatra.m navyaa.m sam . agne deveShu pra vochaH.1497

Component Words :
imam . uu . su . tvam . asmaakam . sanim . gaayatram . navyaasam . agne . deveShu . pra . vochaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा पूर्वार्चिक में २८ क्रमाङ्क पर परमेश्वर को सम्बोधित की गयी थी। यहाँ जगदीश्वर और आचार्य को सम्बोधन है।

पदपाठ : इमम् । ऊ । सु । त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्यासम् । अग्ने । देवेषु । प्र । वोचः॥

पदार्थ : हे (अग्ने) विद्वन् जगदीश्वर वा आचार्य ! (त्वम् उ) आप (इमम्) इस (अस्माकं सनिम्) हमें बहुत बोध देनेवाले (गायत्रम्) गायत्री आदि छन्दों से युक्त वेदज्ञान को वा गायत्र नामक साम को (देवेषु) दिव्य गुणोंवाले सत्पात्रों में (सु प्रवोचः) भली-भाँति उपदेश करते हो ॥१॥

भावार्थ : जैसे सृष्टि के आदि में जगदीश्वर अग्नि, वायु, आदित्य, अङ्गिरा नामक ऋषियों के हृदय में चारों वेदों को प्रेरित करता है, वैसे ही गुरु लोग आजकल के सत्पात्र शिष्यों को वेदज्ञान का उपदेश करें ॥१॥


In Sanskrit:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके २८ क्रमाङ्के परमेश्वरं सम्बोधिता। अत्र जगदीश्वर आचार्यश्च सम्बोध्यते।

पदपाठ : इमम् । ऊ । सु । त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्यासम् । अग्ने । देवेषु । प्र । वोचः॥

पदार्थ : हे (अग्ने) विद्वन् जगदीश्वर आचार्य वा ! (त्वम् उ) त्वं खलु (इमम्) एतम् (अस्माकं सनिम्) अस्मभ्यं बहुबोधप्रदम् (नव्यांसम्) नित्यनवीनतरम् (गायत्रम्) गायत्र्यादि-छन्दस्कं वेदज्ञानं गायत्रं साम वा (देवेषु) दिव्यगुणेषु सत्पात्रेषु (सु प्रवोचः) सम्यग् उपदिशसि ॥१॥२

भावार्थ : यथा सृष्ट्यादौ जगदीश्वरोऽग्निवाय्वादित्याङ्गिरसामृषीणां हृदये वेदचतुष्टयीं प्रेरयति तथैव गुरव इदानींतनान् सत्पात्रभूतान् शिष्यान् वेदज्ञानमुपदिशेयुः ॥१॥

टिप्पणी:१. ऋ० १।२७।४, साम० २८।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं परमेश्वरात् सृष्ट्यादौ वेदचतुष्टयप्रवचनविषये व्याख्यातः।