Donation Appeal
Choose Mantra
Samveda/1515

अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः। उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः॥१५१५

Veda : Samveda | Mantra No : 1515

In English:

Seer : saubhariH kaaNvaH | Devta : agniH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : adarshi gaatuvittamo yasminvrataanyaadadhuH . upoShu jaatamaaryasya vardhanamagni.m nakShantu no giraH.1515

Component Words :
adarshi . gaatuvittamaH . gaatu . vittamaH . yasmin . vrataani . aadadhuH . aa . dadhuH . upa . u . su . jaatam . aaryasya . vardhanam . agnim . nakShantu . naH . giraH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : प्रथम ऋचा पूर्वार्चिक में ४७ क्रमाङ्क पर परमेश्वर की पूजा के विषय में व्याख्यात हो चुकी है। यहाँ परमात्मा और राजा का विषय वर्णित करते हैं।

पदपाठ : अदर्शि । गातुवित्तमः । गातु । वित्तमः । यस्मिन् । व्रतानि । आदधुः । आ । दधुः । उप । उ । सु । जातम् । आर्यस्य । वर्धनम् । अग्निम् । नक्षन्तु । नः । गिरः॥

पदार्थ : (गातुवित्तमः) कर्तव्य-मार्ग का अतिशय बोध करानेवाले जगदीश्वर वा राजा के (अदर्शि) हमने दर्शन किये हैं, (यस्मिन्) जिसके आश्रय में रहते हुए प्रजाजन (व्रतानि) अपने-अपने कर्तव्य कर्म (आदधुः) करते हैं। (उ सुजातम्) भली-भाँति अन्तरात्मा में प्रकट हुए अथवा निर्वाचन-पद्धति से राजा के पद पर अभिषिक्त हुए और (आर्यस्य वर्धनम्) श्रेष्ठ मनुष्य को बढ़ानेवाले (अग्निम्) अग्रनायक जगदीश्वर वा राजा के पास (नः) हमारे (गिरः) प्रार्थना-वचन (उप नक्षन्तु) पहुँचें ॥१॥

भावार्थ : जैसे जगदीश्वर कर्तव्यमार्ग का बोधक, आर्यों को प्रोत्साहन देनेवाला और दुर्जनों को दण्डित करनेवाला है, वैसे ही राजा को भी होना चाहिए ॥१॥


In Sanskrit:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ४७ क्रमाङ्के परमेश्वरार्चनविषये व्याख्याता। अत्र परमात्मनृपत्योर्विषय उच्यते।

पदपाठ : अदर्शि । गातुवित्तमः । गातु । वित्तमः । यस्मिन् । व्रतानि । आदधुः । आ । दधुः । उप । उ । सु । जातम् । आर्यस्य । वर्धनम् । अग्निम् । नक्षन्तु । नः । गिरः॥

पदार्थ : (गातुवित्तमः) गातुं कर्तव्याकर्तव्यमार्गमतिशयेन वेदयति ज्ञापयति यः स जगदीश्वरो नृपतिर्वा (अदर्शि) अस्माभिर्दृष्टोऽस्ति, (यस्मिन्) यस्याश्रये विद्यमानाः प्रजाजनाः (व्रतानि) स्वीयानि स्वीयानि कर्तव्यकर्माणि (आदधुः) कुर्वन्ति। (उ) अथ च (सुजातम्) सम्यक् अन्तरात्मनि आविर्भूतम्, निर्वाचनपद्धत्या राजपदेऽभिषिक्तं वा, (आर्यस्य वर्धनम्) श्रेष्ठजनस्य वृद्धिकरम् (अग्निम्) अग्रनायकं जगदीश्वरं नृपतिं वा (नः) अस्माकम् (गिरः) प्रार्थनावचनानि (उप नक्षन्तु) उपगच्छन्तु ॥१॥

भावार्थ : यथा जगदीश्वरः कर्तव्यमार्गबोधक आर्याणां प्रोत्साहको दुर्जनानां च दण्डयिताऽस्ति तथैव नृपतिनापि भाव्यम् ॥१॥

टिप्पणी:१. ऋ० ८।१०३।१ ‘न॑क्षन्त’ इति भेदः। साम० ४७।