Donation Appeal
Choose Mantra
Samveda/1517

प्र दैवोदासो अग्नि (र्देव इन्द्रो न मज्मना। अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि)* (हा)।। [धा. । उ नास्ति । स्व. ।]॥१५१७

Veda : Samveda | Mantra No : 1517

In English:

Seer : saubhariH kaaNvaH | Devta : agniH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : pra daivodaaso agnirdeva indro na majmanaa . anu maatara.m pRRithivii.m vi vaavRRite tasthau naakasya sharmaNi.1517

Component Words :
pra . daivodaasaH . daivaH . daasaH . agniH . devaH . indraH . na . majmanaa . anu . maataram . pRRithiviim . vi . vaavRRite . tasthau . naakasya . sharmaNi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : तृतीय ऋचा की पूर्वार्चिक में ५१ क्रमाङ्क पर परमात्मा की महिमा के विषय में व्याख्या की गयी थी। यहाँ परमात्मा और राजा दोनों का विषय कहते हैं।

पदपाठ : प्र । दैवोदासः । दैवः । दासः । अग्निः । देवः । इन्द्रः । न । मज्मना । अनु । मातरम् । पृथिवीम् । वि । वावृते । तस्थौ । नाकस्य । शर्मणि॥

पदार्थ : (दैवोदासः) आनन्द का दाता, (देवः) प्रकाशक (अग्निः) अग्रनायक जगदीश्वर वा राजा (इन्द्रः न) सूर्य के समान (मज्मना) बल से (मातरं पृथिवीम्) माता के समान पालन करनेवाली भूमि को (अनु विवावृते) अनुकूलता से पालता है और (नाकस्य) सुख की (शर्मणि) रक्षा में (तस्थौ) उद्यत रहता है ॥३॥यहाँ उपमालङ्कार है ॥३॥

भावार्थ : जैसे जगदीश्वर प्रजाओं को योगक्षेम प्रदान करता है और भूमि का पालन करता है, वैसे ही राजा भी करे ॥३॥


In Sanskrit:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : तृतीया ऋक् पूर्वार्चिके ५१ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र परमात्मनृपत्योरुभयोर्विषय उच्यते।

पदपाठ : प्र । दैवोदासः । दैवः । दासः । अग्निः । देवः । इन्द्रः । न । मज्मना । अनु । मातरम् । पृथिवीम् । वि । वावृते । तस्थौ । नाकस्य । शर्मणि॥

पदार्थ : (दैवोदासः) दासति ददातीति दासः। दिवः आनन्दस्य दासः दाता दिवोदासः, स एव दैवोदासः। [दासतिः ददातिकर्मा। निघं० ३।२०। दीव्यतिरत्र मोदार्थः स्वार्थिकस्तद्धितप्रत्ययः।] (देवः) प्रकाशकः (अग्निः) अग्रनायकः जगदीश्वरो नृपतिर्वा (इन्द्रः न) सूर्यः इव (मज्मना) बलेन (मातरं पृथिवीम्) मातृवत् पालयित्रीं भूमिम् (अनु वि वावृते) अनुकूलतया पालयति, किञ्च (नाकस्य) सुखस्य (शर्मणि) रक्षणे (तस्थौ) तिष्ठति ॥३॥अत्रोपमालङ्कारः ॥३॥

भावार्थ : यथा जगदीश्वरः प्रजाभ्यो योगक्षेमं प्रयच्छति भूमिं च पालयति, तथैव नृपतिरपि कुर्यात् ॥३॥

टिप्पणी:१. ऋ० ८।१०३।२, ‘दे॒वाँ अच्छा॒ न म॒ज्मना॑’ इति द्वितीयः पादः। ‘शर्मणि’ इत्यत्र ‘सान॑वि’ इति भेदः। साम० ५१।