Donation Appeal
Choose Mantra
Samveda/1519

अग्निउऋषिः पवमानः पाञ्चजन्यः पुरोहितः। तमीमहे महागयम्॥१५१९

Veda : Samveda | Mantra No : 1519

In English:

Seer : shata.m vaikhaanasaH | Devta : agniH pavamaanaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : agnirRRiShiH pavamaanaH paa~nchajanyaH purohitaH . tamiimahe mahaagayam.1519

Component Words :
agniH . RRiShiH . pavamaanaH . paa~nchajanyaH . paa~ncha . janyaH . purohitaH . puraH . hitaH . tam . iimahe . mahaagayam . mahaa . gayam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शतं वैखानसः | देवता : अग्निः पवमानः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में यह गया है कि योग-प्रशिक्षक कैसा हो।

पदपाठ : अग्निः । ऋषिः । पवमानः । पाञ्चजन्यः । पाञ्च । जन्यः । पुरोहितः । पुरः । हितः । तम् । ईमहे । महागयम् । महा । गयम्॥

पदार्थ : (अग्निः) विद्वान् योगिराज (ऋषिः) परमात्मा का द्रष्टा, (पवमानः) अपने तथा दूसरों के जीवन को पवित्र करनेवाला, (पाञ्चजन्यः) प्राण, अपान, व्यान, उदान, समान रूप पञ्च प्राणों का हितकारी, (पुरोहितः) और योग-प्रशिक्षण के लिए सम्मुख स्थापित होता है। (महागयम्) महाप्राण (तम्) उस योगिराज से हम (ईमहे) योगसिद्धि की याचना करते हैं ॥२॥

भावार्थ : सिद्ध योगियों के समीप योगाभ्यास करने से योगसाधन में तत्पर शिष्यों की योग-साधना सफल होती है ॥२॥


In Sanskrit:

ऋषि : शतं वैखानसः | देवता : अग्निः पवमानः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ योगप्रशिक्षकः कीदृशो भवेदित्युच्यते।

पदपाठ : अग्निः । ऋषिः । पवमानः । पाञ्चजन्यः । पाञ्च । जन्यः । पुरोहितः । पुरः । हितः । तम् । ईमहे । महागयम् । महा । गयम्॥

पदार्थ : (अग्निः) विद्वान् योगिराट् (ऋषिः) परमात्मद्रष्टा, (पवमानः) स्वस्य परेषां च जीवनं पवित्रीकुर्वाणः (पाञ्चजन्यः) पञ्चजनेभ्यः प्राणापानव्यानोदानसमानरूपेभ्यः पञ्चप्राणेभ्यो हितकरः, (पुरोहितः) योगप्रशिक्षणप्रदानाय सम्मुखं स्थापितश्च भवति। (महागयम्) महाप्राणम्। [प्राणा वै गयाः। श० १४।८।१५।७।] (तम्) योगिराजम् वयम् (ईमहे) योगसिद्धिं याचामहे। [ईमहे इति याच्ञाकर्मा। निघं० ३।१९] ॥२॥

भावार्थ : सिद्धयोगिनां सान्निध्ये योगाभ्यासेन योगसाधने तत्पराणां शिष्याणां योगसाधना सफला जायते ॥२॥

टिप्पणी:१. ऋ० ९।६६।२०।