Donation Appeal
Choose Mantra
Samveda/1526

आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम्। मार्डीकं धेहि जीवसे (वौ)।। [धा. । उ नास्ति । स्व. नास्ति ।]॥१५२६

Veda : Samveda | Mantra No : 1526

In English:

Seer : gotamo raahuugaNaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa no agne suchetunaa rayi.m vishvaayupoShasam . maarDiika.m dhehi jiivase.1526

Component Words :
aa . naH . agne . suchetunaa . su . chetunaa . rayim . vishvaayupoSham . vishvaayu . poShasam . maarDiikam . dhehi . jiivase.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे फिर वही विषयहै।

पदपाठ : आ । नः । अग्ने । सुचेतुना । सु । चेतुना । रयिम् । विश्वायुपोषम् । विश्वायु । पोषसम् । मार्डीकम् । धेहि । जीवसे॥

पदार्थ : हे (अग्ने) अग्रनायक जगदीश्वर ! आप (नः जीवसे) हमारे जीवन के लिए (सुचेतुना) शुभ ज्ञान के साथ (विश्वायुपोषसम्) सब मनुष्यों के पोषक, (मार्डीकम्) सुखदायक (रयिम्) ऐश्वर्य को (आधेहि) प्रदान करो ॥३॥

भावार्थ : वह ज्ञान ज्ञान नहीं है और वह धन धन नहीं है, जो दूसरों के उपकार के लिए न हो ॥३॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि तमेव विषयमाह।

पदपाठ : आ । नः । अग्ने । सुचेतुना । सु । चेतुना । रयिम् । विश्वायुपोषम् । विश्वायु । पोषसम् । मार्डीकम् । धेहि । जीवसे॥

पदार्थ : हे (अग्ने) अग्रनायक जगदीश्वर ! त्वम् (नः जीवसे) अस्माकं जीवनाय (सुचेतुना) शोभनेन ज्ञानेन सह (विश्वायुपोषसम्) विश्वेषाम् आयूनां मनुष्याणां पोषसं पोषकम् (मार्डीकम्) सुखयितारम् (रयिम्) ऐश्वर्यम् (आ धेहि) प्रयच्छ ॥३॥२

भावार्थ : न तज्ज्ञानं ज्ञानं न च तद्धनं धनं यदन्येषामुपकारकं न जायते ॥३॥

टिप्पणी:१. ऋ० १।७९।९।२. ऋग्भाष्ये मन्त्र एष दयानन्दस्वामिना विद्वद्विषये व्याख्यातः।