Donation Appeal
Choose Mantra
Samveda/1529

आग्ने स्थूर रयिं भर पृथुं गोमन्तमश्विनम्। अङ्धि खं वर्तया पविम्॥१५२९

Veda : Samveda | Mantra No : 1529

In English:

Seer : keturaagneyaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : aagne sthuura.m rayi.m bhara pRRithu.m gomantamashvinam . a~Ndhi kha.m vartayaa pavim.1529

Component Words :
aa . agne . sthuuram . rayim . bhara . pRRithum . gomantam . ashvinam . a~Ndhi . kham . vartaya . pavim.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : केतुराग्नेयः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे पुनः परमेश्वर और राजा से प्रार्थना है।

पदपाठ : आ । अग्ने । स्थूरम् । रयिम् । भर । पृथुम् । गोमन्तम् । अश्विनम् । अङ्धि । खम् । वर्तय । पविम्॥

पदार्थ : हे (अग्ने) अग्रनायक जगदीश्वर वा राजन् ! आप (गोमन्तम्) अन्तःप्रकाश से युक्त अथवा धेनु, पृथिवी आदि से युक्त, (अश्विनम्) प्राण-सम्पदा से युक्त अथवा श्रेष्ठ घोड़ों से युक्त, (पृथुम्) अति विशाल, (स्थूरम्) अति स्थिर, (रयिम्) ऐश्वर्य (आभर) प्रदान करो। (खम्) ह्रदयाकाश को वा राष्ट्र के आकाश को (अङ्धि) तामसिकता हटाकर निर्मल कर दो। अन्तःशत्रुओं बाह्य शत्रुओं के विध्वंस के लिए (पविम्) पवित्रता का वा शस्त्रास्त्रों का (वर्तय) प्रयोग करो ॥३॥

भावार्थ : जैसे जगदीश्वर आन्तरिक विघ्नों वा शत्रुओं को विनष्ट करके अन्तरात्मा को पवित्र करता है, वैसे ही राष्ट्र का राजा बाह्य उपद्रवकारियों को नष्ट करके राष्ट्र को निष्कण्टक करे ॥३॥


In Sanskrit:

ऋषि : केतुराग्नेयः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि परमेश्वरो नृपतिश्च प्रार्थ्येते।

पदपाठ : आ । अग्ने । स्थूरम् । रयिम् । भर । पृथुम् । गोमन्तम् । अश्विनम् । अङ्धि । खम् । वर्तय । पविम्॥

पदार्थ : हे (अग्ने) अग्रनायक जगदीश्वर राजन् वा ! त्वम् (गोमन्तम्) अन्तःप्रकाशयुक्तं धेनुपृथिव्यादियुक्तं वा, (अश्विनम्) प्राणसम्पद्युक्तं प्रशस्ततुरङ्गमयुक्तं वा, (पृथुम्) सुविशालम्, (स्थूरम्) सुस्थिरम् (रयिम्) ऐश्वर्यम् (आभर) आहर। (खम्) हृदयाकाशं राष्ट्राकाशं वा (अङ्धि) तामसिकतामपसार्य निर्मलं कुरु। अन्तःशत्रूणां बाह्यशत्रूणां वा विध्वंसनाय (पविम्) पवित्रभावं वज्रायुधं वा (वर्तय) प्रयुङ्क्ष्व ॥३॥

भावार्थ : यथा जगदीश्वरः सर्वानान्तरान् विघ्नान् शत्रूंश्च विनाश्यान्तरात्मानं पवित्रं करोति तथैव राष्ट्रस्य राजा बाह्यानुपद्रवकारिणो हत्वा राष्ट्रं निष्कण्टकं कुर्यात् ॥३॥

टिप्पणी:१. ऋ० १०।१५६।३, ‘पविम्’ इत्यत्र ‘प॒णिम्’ इति भेदः।