Donation Appeal
Choose Mantra
Samveda/1533

ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः। स्तोता स्यां तव शर्मणि॥१५३३

Veda : Samveda | Mantra No : 1533

In English:

Seer : viruupa aa~NgirasaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : iishiShe vaaryasya hi daatrasyaagne svapatiH . stotaa syaa.m tava sharmaNi.1533

Component Words :
iishiShe . vaaryasva . hi . daatrasya . agne . svapati . sva.ariti . patiH . stotaa . syaam . tava . sharmaNi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विरूप आङ्गिरसः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्माग्नि का विषय है।

पदपाठ : ईशिषे । वार्यस्व । हि । दात्रस्य । अग्ने । स्वपति । स्वऽ३रिति । पतिः । स्तोता । स्याम् । तव । शर्मणि॥

पदार्थ : हे (अग्ने) जगन्नायक, विश्ववन्द्य, सर्वज्ञ, सर्वान्तर्यामी, तेजस्वी, दयालु परमेश ! (स्वः पतिः) आनन्द और दिव्य प्रकाश के अधिपति आप (वार्यस्य) वरणीय, (दात्रस्य) दातव्य ऐश्वर्य के (ईशिषे हि) स्वामी हो। (शर्मणि) आपकी शरण पाने के हेतु, मैं (तव) आपके (स्तोता) गुण-कर्म-स्वभावों का कीर्तन करनेवाला (स्याम्) होऊँ ॥२॥

भावार्थ : परमात्मा के गुण-कर्म-स्वभावों का चिन्तन करने से आंशिक रूप में मनुष्य भी वैसा हो सकता है ॥२॥


In Sanskrit:

ऋषि : विरूप आङ्गिरसः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्माग्निविषयमाह।

पदपाठ : ईशिषे । वार्यस्व । हि । दात्रस्य । अग्ने । स्वपति । स्वऽ३रिति । पतिः । स्तोता । स्याम् । तव । शर्मणि॥

पदार्थ : हे (अग्ने) जगन्नायक विश्ववन्द्य सर्ववित् सर्वान्तर्यामिन् तेजोमय करुणाकर परमेश ! (स्वः पतिः) आनन्दस्य दिव्यप्रकाशस्य चाधिपतिः त्वम् (वार्यस्य) वरणीयस्य, (दात्रस्य) दातव्यस्य ऐश्वर्यस्य (ईशिषे हि) ईश्वरोऽसि खलु। (शर्मणि) त्वदीयशरणप्राप्तिनिमित्तम् अहम् (तव) त्वदीयः (स्तोता) गुणकर्मस्वभावानां कीर्तयिता (स्याम्) भवेयम् ॥२॥

भावार्थ : परमात्मनो गुणकर्मस्वभावानां चिन्तनादांशिकरूपेण मानवोऽपि तथाविधो भवितुं शक्नोति ॥२॥

टिप्पणी:१. ऋ० ८।४४।१८, ‘स्व॑र्पतिः’ इति भेदः।