Donation Appeal
Choose Mantra
Samveda/1540

वृषणं त्वा वयं वृषन्वृषणः समिधीमहि। अग्ने दीद्यतं बृहत् (लि)।। [धा. । उ नास्ति । स्व. ।]॥१५४०

Veda : Samveda | Mantra No : 1540

In English:

Seer : vishvaamitro gaathinaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : vRRiShaNa.m tvaa vaya.m vRRiShanvRRiShaNaH samidhiimahi . agne diidyata.m bRRihat.1540

Component Words :
vRRiShaNam . tvaa . vayam . vRRiShan . vRRiShaNaH . sam . idhiimahi . agne . diidyatam . bRRihat.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे फिर परमात्मा का विषय है।

पदपाठ : वृषणम् । त्वा । वयम् । वृषन् । वृषणः । सम् । इधीमहि । अग्ने । दीद्यतम् । बृहत्॥

पदार्थ : हे (वृषन्) मनोरथों को पूर्ण करनेवाले (अग्ने) जगन्नायक परमेश्वर ! (वृषणः) भक्तिरस बरसानेवाले (वयम्) हम उपासक (वृषणम्) आनन्द-रस के वर्षक, (बृहत् दीद्यतम्) बहुत देदीप्यमान (त्वा) आपको (समिधीमहि) अपने अन्दर प्रदीप्त करते हैं ॥३॥

भावार्थ : जो परमात्मा को भक्तिरस से भिगोता है, उसे वह आनन्द-रस से भिगो देता है ॥३॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनः परमात्मविषयमाह।

पदपाठ : वृषणम् । त्वा । वयम् । वृषन् । वृषणः । सम् । इधीमहि । अग्ने । दीद्यतम् । बृहत्॥

पदार्थ : हे (वृषन्) कामवर्षक (अग्ने) जगन्नायक परमेश ! (वृषणः) भक्तिरसवर्षकाः (वयम्) उपासकाः (वृषणम्) आनन्दरसवर्षकम्, (बृहत् दीद्यतम्) सातिशयं दीप्यमानम् (त्वा) त्वाम् (समिधीमहि) स्वात्मनि प्रदीपयामः ॥३॥२

भावार्थ : यः परमात्मानं भक्तिरसेन क्लेदयति तं स आनन्दरसेन क्लेदयति ॥३॥

टिप्पणी:१. ऋ० ३।२७।१५, अथ० २०।१०२।३।२. दयानन्दर्षिणा ऋग्भाष्ये मन्त्रोऽयमध्ययनाध्यापनविषये व्याख्यातः।