Donation Appeal
Choose Mantra
Samveda/1556

अदाभ्यः पुरएता विशामग्निर्मानुषीणाम्। तूर्णी रथः सदा नवः॥१५५६

Veda : Samveda | Mantra No : 1556

In English:

Seer : vishvaamitro gaathinaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : adaabhyaH puraetaa vishaamagnirmaanuShiiNaam . tuurNii rathaH sadaa navaH.1556

Component Words :
adaabhyaH . a . daabhyaH . puraetaa . puraH . etaa . vishaam . agniH . maanuShiiNaam . tuurNiiH . rathaH . sadaa . navaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में परमात्मा का वर्णन करते हैं।

पदपाठ : अदाभ्यः । अ । दाभ्यः । पुरएता । पुरः । एता । विशाम् । अग्निः । मानुषीणाम् । तूर्णीः । रथः । सदा । नवः॥

पदार्थ : (अग्निः) जगन्नायक सर्वान्तर्यामी परमेश्वर (अदाभ्यः) किसी से दबाया या पराजित न किया जा सकनेवाला और (मानुषीणां विशाम्) मानवी प्रजाओं के (पुर एता) आगे पहुँचनेवाला है। (रथः) इससे रचा हुआ मानव-शरीर रूप रथ (तूर्णिः) शीघ्रगामी और (सदा नवः) सदा स्तुतियोग्य होता है ॥१॥

भावार्थ : जगदीश्वर कैसा विलक्षण शिल्पकार है कि उससे रचा हुआ आत्मा से अधिष्ठित मानव-देह-रूप रथ चेतन होता हुआ स्वयं ही चलता है, स्वयं ही रुकता है और स्वयं ही कर्तव्य-अकर्तव्य का विवेक करता है ॥१॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ परमात्मानं वर्णयति।

पदपाठ : अदाभ्यः । अ । दाभ्यः । पुरएता । पुरः । एता । विशाम् । अग्निः । मानुषीणाम् । तूर्णीः । रथः । सदा । नवः॥

पदार्थ : (अग्निः) जगन्नायकः सर्वान्तर्यामी परमेश्वरः (अदाभ्यः) केनापि दब्धुं पराजेतुम् अशक्यः, (मानुषीणां विशाम्) मानवीनां प्रजानाम् (पुरएता) अग्रगन्ता च भवति। (रथः) एतेन रचितो मानवदेहरूपो (रथः तूर्णिः) सद्यो गन्ता, (सदा नवः) सदा स्तुत्यश्च वर्तते ॥१॥२

भावार्थ : जगदीश्वरः खलु कीदृशो विलक्षणः शिल्पी यत्तेन रचित आत्माधिष्ठितो मानवदेहरूपो रथश्चेतनः सन् स्वयमेव याति स्वयमेव विरमति स्वयमेव च कर्तव्याकर्तव्यविवेकं कुरुते ॥१॥

टिप्पणी:१. ऋ० ३।११।५।२. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं विद्वद्विषये व्याख्यातः।