Donation Appeal
Choose Mantra
Samveda/1558

साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः। अग्निस्तुविश्रवस्तमः (वि)।। [धा. । उ नास्ति । स्व. ।]॥१५५८

Veda : Samveda | Mantra No : 1558

In English:

Seer : vishvaamitro gaathinaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : saahvaanvishvaa abhiyujaH kraturdevaanaamamRRiktaH . agnistuvishravastamaH.1558

Component Words :
saahvaan . vishvaaH . abhiyujaH . abhi . yujaH . kratuH . devaanaam . amRRiktaH . a . mRRiktaH . agniH . tuvishravastam . tuvi . shravastamaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा के गुण वर्णित हैं।

पदपाठ : साह्वान् । विश्वाः । अभियुजः । अभि । युजः । क्रतुः । देवानाम् । अमृक्तः । अ । मृक्तः । अग्निः । तुविश्रवस्तम् । तुवि । श्रवस्तमः॥

पदार्थ : (विश्वाः अभियुजः) सब आक्रमणकारी काम, क्रोध आदियों को (साह्वान्) अपने बल से तिरस्कृत करता हुआ, (देवानाम्) दिव्य गुणों का (क्रतुः) उत्पादक, (अमृक्तः) किसी से शुद्ध न किया गया अर्थात् स्वतः शुद्ध (अग्निः) तेजस्वी परमेश्वर (तुविश्रवस्तमः) बहुत अधिक यशस्वी है ॥३॥

भावार्थ : अनन्त गुणों से युक्त होने के कारण जगदीश्वर की कीर्ति सबसे अधिक बढ़ी हुई है ॥३॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मनो गुणान् वर्णयति।

पदपाठ : साह्वान् । विश्वाः । अभियुजः । अभि । युजः । क्रतुः । देवानाम् । अमृक्तः । अ । मृक्तः । अग्निः । तुविश्रवस्तम् । तुवि । श्रवस्तमः॥

पदार्थ : (विश्वाः अभियुजः) सर्वान् आक्रान्तॄन् कामक्रोधादीन् (साह्वान्) स्वबलेन तिरस्कुर्वाणः। [दाश्वान् साह्वान् मीढ्वांश्च। अ० ६।१।१२ इति क्वस्वन्तो निपातः।] (देवानाम्) दिव्यगुणानाम् (क्रतुः) कर्ता, (अमृक्तः) न केनापि शोधितः, प्रत्युत स्वतः शुद्धः। [न मृक्तः अमृक्तः। मृजू शौचालङ्कारयोः, निष्ठा।] (अग्निः) तेजस्वी परमेश्वरः (तुविश्रवस्तमः) बहुयशस्तमो वर्तते। [तुवि बहु श्रवः कीर्तिर्विद्यतेऽस्य स तुविश्रवाः, अतिशयेन तुविश्रवाः तुविश्रवस्तमः। तुवि बहुनाम। निघं० ३।१। श्रवः श्रवणीयं यशः। निरु० ११।७] ॥३॥२

भावार्थ : अनन्तगुणसमन्वितत्वाज्जगदीश्वरस्य कीर्तिः सर्वातिशायिनी वर्तते ॥३॥

टिप्पणी:१. ऋ० ३।११।६।२. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं राजप्रजाविषये व्याख्यातः।