Donation Appeal
Choose Mantra
Samveda/1559

भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः। भद्रा ऊत प्रशस्तयः॥१५५९

Veda : Samveda | Mantra No : 1559

In English:

Seer : saubhariH kaaNvaH | Devta : agniH | Metre : kaakubhaH pragaathaH (viShamaa kakup, samaa satobRRihatii) | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : bhadro no agniraahuto bhadraa raatiH subhaga bhadro adhvaraH . bhadraa uta prashastayaH.1559

Component Words :
bhadraH . naH . agniH . aahutaH . aa . hutaH . bhadraa . raatiH . subhaga . su . bhaga . bhadraH . adhvaraH . bhadraaH . uta . prashastayaH . pra . shastayaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : ऋषभः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में १११ क्रमाङ्क पर यज्ञाग्नि, अतिथि और परमात्मा के विषय में की जा चुकी है। यहाँ राष्ट्र-विषयक भद्र की प्रार्थना है।

पदपाठ : भद्रः । नः । अग्निः । आहुतः । आ । हुतः । भद्रा । रातिः । सुभग । सु । भग । भद्रः । अध्वरः । भद्राः । उत । प्रशस्तयः । प्र । शस्तयः॥

पदार्थ : (आहुतः) जिसमें आहुति डाली गयी है, ऐसी (अग्निः) राष्ट्रियता की अग्नि (नः) हमारे लिए (भद्रः) शुभ हो। (रातिः) राष्ट्र के लिए की गयी दान की क्रिया (भद्रा) शुभ हो। हे (सुभग) सौभाग्यवान् राजन् ! (अध्वरः) तुम्हारे और हमारे द्वारा किया गया राष्ट्र-यज्ञ (भद्रः) शुभ हो। (उत) और (प्रशस्तयः) राष्ट्र की उन्नति से प्राप्त प्रशस्तियाँ (भद्राः) शुभ हों ॥१॥

भावार्थ : सब प्रजाजन और राजा, मन्त्री आदि राज्याधिकारी राष्ट्रभक्त होकर मातृभूमि के लिए अपना बलिदान भी करने के लिए सदा तैयार रहें ॥१॥


In Sanskrit:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : ऋषभः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके १११ क्रमाङ्के यज्ञाग्निविषयेऽतिथिविषये परमात्मविषये च व्याख्याता। अत्र राष्ट्रविषयकं भद्रं प्रार्थ्यते।

पदपाठ : भद्रः । नः । अग्निः । आहुतः । आ । हुतः । भद्रा । रातिः । सुभग । सु । भग । भद्रः । अध्वरः । भद्राः । उत । प्रशस्तयः । प्र । शस्तयः॥

पदार्थ : (आहुतः) प्रदत्तहविष्कः (अग्निः) राष्ट्रियतायाः अग्निः (नः) अस्मभ्यम् (भद्रः) शुभः अस्तु। (रातिः) राष्ट्राय कृता दानक्रिया (भद्रा) शुभा अस्तु। हे (सुभग) हे सौभाग्यवन् राजन् ! (अध्वरः) त्वयाऽस्माभिश्च कृतः राष्ट्रयज्ञः (भद्रः) शुभः अस्तु। (उत) अपि च (प्रशस्तयः) राष्ट्रोन्नत्या प्राप्ताः प्रशंसाः (भद्राः) शुभाः सन्तु ॥१॥२

भावार्थ : सर्वे प्रजाजना नृपत्यमात्यादयो राज्याधिकारिणश्च राष्ट्रभक्ता भूत्वा मातृभूम्यै स्वबलिदानमपि कर्तुं सदा समुद्यता भवेयुः ॥१॥

टिप्पणी:१. ऋ० ८।१९।१९, य० १५।३८, साम० १११।२. यजुर्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वांसं सम्बोधितः।