Donation Appeal
Choose Mantra
Samveda/1561

अग्ने वाजस्य गोमत ईशानः सहसो यहो। अस्मे देहि जातवेदो महि श्रवः॥१५६१

Veda : Samveda | Mantra No : 1561

In English:

Seer : gotamo raahuugaNaH | Devta : agniH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : agne vaajasya gomata iishaanaH sahaso yaho . asme dehi jaatavedo mahi shravaH.1561

Component Words :
agne . vaajasya . gomataH . iishaanaH . sahasaH . vaho . asmeiti . dehi . jaatavedaH . jaata . vedaH . mahi . shravaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : प्रथम ऋचा पूर्वार्चिक में ९९ क्रमाङ्क पर परमात्मा, विद्वान् और राजा को सम्बोधित की गयी थी। यहाँ आचार्य से प्रार्थना करते हैं ॥

पदपाठ : अग्ने । वाजस्य । गोमतः । ईशानः । सहसः । वहो । अस्मेइति । देहि । जातवेदः । जात । वेदः । महि । श्रवः॥

पदार्थ : हे (अग्ने) छात्रों को उन्नत करनेवाले विद्वान् आचार्यवर ! हे (सहसः यहो) आत्मबल के पुत्र अर्थात् अतिशय आत्मबल से युक्त ! हे (जातवेदः) उत्पन्न पदार्थों के ज्ञाता ! (गोमतः वाजस्य) वेदवाणी से युक्त ऐश्वर्य के (ईशानः) अधीश्वर आप (अस्मे) हमारे लिए (महि श्रवः) महान् शास्त्रज्ञान और उससे उत्पन्न यश (देहि) प्रदान करो ॥१॥

भावार्थ : आचार्य के पास से विविध विद्याओं का ज्ञान पाकर शिष्य विद्वान् और कीर्तिमान् बनें ॥१॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ९९ क्रमाङ्के परमात्मानं विद्वज्जनं राजानं च सम्बोधिता। अत्राचार्यः प्रार्थ्यते।

पदपाठ : अग्ने । वाजस्य । गोमतः । ईशानः । सहसः । वहो । अस्मेइति । देहि । जातवेदः । जात । वेदः । महि । श्रवः॥

पदार्थ : हे (अग्ने) छात्रोन्नायक विद्वन् आचार्यवर ! हे (सहसः यहो) आत्मबलस्य पुत्र, अतिशयेन आत्मबलयुक्त इत्यर्थः। हे (जातवेदः) उत्पन्नानां पदार्थानां ज्ञातः ! (गोमतः वाजस्य) वेदवाग्युक्तस्य ऐश्वर्यस्य (ईशानः) अधीश्वरः त्वम् (अस्मे) अस्मभ्यम् (महिश्रवः) महत् शास्त्रज्ञानं तज्जन्यं यशश्च (देहि) प्रयच्छ। [श्रूयते इति श्रवः शास्त्रं यशो वा] ॥१॥२

भावार्थ : आचार्यसकाशाद् विविधानां विद्यानां ज्ञानं प्राप्य शिष्या विद्वांसः कीर्तिमन्तश्च भवेयुः ॥१॥

टिप्पणी:१. ऋ० १।७९।४, य० १५।३५, साम० ९९।२. ऋग्भाष्ये यजुर्भाष्ये च दयानन्दस्वामिना मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः।