Donation Appeal
Choose Mantra
Samveda/1565

यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम्। प्रशसन्ति प्रशस्तिभिः॥१५६५

Veda : Samveda | Mantra No : 1565

In English:

Seer : gopavana aatreyaH | Devta : agniH | Metre : anuShTummukhaH pragaathaH (gaayatrii) | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ya.m janaaso haviShmanto mitra.m na sarpiraasutim . prasha.m santi prashastibhiH.1565

Component Words :
yam . janaasaH . haviShmantaH . mitram . mi . tram . na . sarpiraasutim . sarpiH . aasutim . prashasanti . pra . shasanti . prashastibhiH . pra . shastibhiH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोपवन आत्रेयः | देवता : अग्निः | छन्द : अनुष्टुम्मुखः प्रगाथः (गायत्री) | स्वर : षड्जः

विषय : अब यज्ञाग्नि की प्रशंसा करते हैं।

पदपाठ : यम् । जनासः । हविष्मन्तः । मित्रम् । मि । त्रम् । न । सर्पिरासुतिम् । सर्पिः । आसुतिम् । प्रशसन्ति । प्र । शसन्ति । प्रशस्तिभिः । प्र । शस्तिभिः॥

पदार्थ : (सर्पिरासुतिम्) जिसमें घृत की आहुति दी जाती है, ऐसे (यम्) जिस यज्ञाग्नि की (हविष्मन्तः) सुगन्धित, मीठे, पुष्टिवर्धक, आरोग्यवर्धक, कस्तूरी, केसर, घी, दूध, शक्कर, शहद, गुडूची आदि हव्यों से युक्त (जनासः) याज्ञिक मनुष्य (मित्रं न) मित्र के समान (प्रशस्तिभिः) प्रशस्तियों से (प्रशंसन्ति) प्रशंसा करते हैं, उस अग्नि की मैं भी (स्तुषे) स्तुति करता हूँ । [यहाँ ‘स्तुषे’ पद पूर्व मन्त्र से लाया गया है] ॥२॥

भावार्थ : आध्यात्मिक जीवन बिताने के इच्छुक मनुष्यों को चाहिए कि वे अग्निहोत्र से परमात्माग्नि में अपनी आत्मा के होम की प्रेरणा ग्रहण करें ॥२॥


In Sanskrit:

ऋषि : गोपवन आत्रेयः | देवता : अग्निः | छन्द : अनुष्टुम्मुखः प्रगाथः (गायत्री) | स्वर : षड्जः

विषय : अथ यज्ञाग्नेः प्रशंसामाह।

पदपाठ : यम् । जनासः । हविष्मन्तः । मित्रम् । मि । त्रम् । न । सर्पिरासुतिम् । सर्पिः । आसुतिम् । प्रशसन्ति । प्र । शसन्ति । प्रशस्तिभिः । प्र । शस्तिभिः॥

पदार्थ : (सर्पिरासुतिम्) सर्पिः घृतम् आसूयते हूयते यस्मिन् तम् (यम्) यज्ञाग्निम् (हविष्मन्तः) सुगन्धिमिष्टपुष्ट्यारोग्यवर्धकैः कस्तूरीकेसरघृतदुग्धशर्करामधुगुडूच्यादिभिः हव्यैर्युक्ताः (जनासः) याज्ञिकाः मनुष्याः (मित्रं न) सखायमिव (प्रशस्तिभिः) प्रशंसावचनैः (प्रशंसन्ति) स्तुवन्ति, तम् अग्निम् अहमपि (स्तुषे) स्तौमि इति पूर्वमन्त्रादाकृष्यते ॥२॥

भावार्थ : आध्यात्मिकं जीवनं यापयितुमिच्छुभिर्जनैरग्निहोत्रेण परमात्माग्नौ स्वात्मनो होमस्य प्रेरणा ग्राह्या ॥२॥

टिप्पणी:१. ऋ० ८।७४।२।