Donation Appeal
Choose Mantra
Samveda/1568

त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम्। देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे॥१५६८

Veda : Samveda | Mantra No : 1568

In English:

Seer : bharadvaajo baarhaspatyo viitahavya aa~Ngiraso vaa | Devta : agniH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : tvaa.m duutamagne amRRita.m yugeyuge havyavaaha.m dadhire paayumiiDyam . devaasashcha marttaasashcha jaagRRivi.m vibhu.m vishpati.m namasaa ni Shedire.1568

Component Words :
tvaam . duutam . agne . amRRitam . a . mRRitam . yugeyuge . yuge . yuge . havyaavaaham . havya . vaaham . dadhire . paayum . iiDayam . devaasaH . cha . martaasaH . cha . jaagRRivim . vibhum . vi . bhum . vishpatim . namasaa . ni . sedire.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यो वीतहव्य आङ्गिरसो वा | देवता : अग्निः | छन्द : जगती | स्वर : निषादः

विषय : आगे फिर वही विषय है।

पदपाठ : त्वाम् । दूतम् । अग्ने । अमृतम् । अ । मृतम् । युगेयुगे । युगे । युगे । हव्यावाहम् । हव्य । वाहम् । दधिरे । पायुम् । ईडयम् । देवासः । च । मर्तासः । च । जागृविम् । विभुम् । वि । भुम् । विश्पतिम् । नमसा । नि । सेदिरे॥

पदार्थ : हे (अग्ने) स्वयं प्रकाशमान, जगन्नायक, प्रकाशप्रदाता परमात्मन् ! (दूतम्) दुःखों को दग्ध करनेवाले, (अमृतम्) अमर, (हव्यवाहम्) दातव्य पदार्थों वा गुणों को प्राप्त करानेवाले, (पायुम्) पालनकर्ता, (ईड्यम्) स्तुतियोग्य, (जागृविम्) जागरूक, (विभुम्) व्यापक, (विश्पतिम्) प्रजापालक (त्वाम्) आप जगदीश्वर को (देवासः च) विद्वान् योगी लोग भी (मर्तासः च) और सामान्य मनुष्य भी (दधिरे) अपने आत्मा में धारण करते हैं और (नमसा) नमस्कार के साथ (निषेदिरे च) आपके समीप बैठते हैं ॥२॥यहाँ विशेषणों के साभिप्राय होने से परिकर अलङ्कार है, अनुप्रास भी है ॥२॥

भावार्थ : सब गुणों से समृद्ध, परोपकारी परमात्मा को छोड़कर अन्य किसी की परब्रह्म के रूप में उपासना करनी उचित नहीं है ॥२॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यो वीतहव्य आङ्गिरसो वा | देवता : अग्निः | छन्द : जगती | स्वर : निषादः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : त्वाम् । दूतम् । अग्ने । अमृतम् । अ । मृतम् । युगेयुगे । युगे । युगे । हव्यावाहम् । हव्य । वाहम् । दधिरे । पायुम् । ईडयम् । देवासः । च । मर्तासः । च । जागृविम् । विभुम् । वि । भुम् । विश्पतिम् । नमसा । नि । सेदिरे॥

पदार्थ : हे (अग्ने) स्वप्रकाशमान जगन्नायक प्रकाशदातः परमात्मन् ! (दूतम्) यो दुःखानि दुनोति दहति तम्, (अमृतम्) अमरणधर्माणम्, (हव्यवाहम्) हव्यानि दातुमर्हान् पदार्थान् गुणान् वा यो वहति प्रापयति तम्, (पायुम्) पालकम्, (ईड्यम्) स्तुत्यम्, (जागृविम्) जागरूकम्, (विभुम्) व्यापकम्, (विश्पतिम्) प्रजापालकम् (त्वाम्) जगदीश्वरम् (युगे युगे) प्रतियुगम् (देवासः च) विद्वांसो योगिनश्च (मर्तासः च) सामान्या मनुष्याश्च (दधिरे) स्वात्मनि धारयन्ति, (नमसा) नमस्कारेण सह (निषेदिरे च) त्वदन्तिके निषीदन्ति च ॥२॥२अत्र विशेषणानां साभिप्रायत्वात् परिकरोऽनुप्रासश्चालङ्कारः ॥२॥

भावार्थ : सर्वगुणाढ्यं परोपकारिणं परमात्मानमतिरिच्य नान्यः कोऽपि परब्रह्मत्वेनोपासनीयः ॥२॥

टिप्पणी:१. ऋ० ६।१५।८।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं मनुष्यैः परमेश्वर एवोपासनीय इति विषये व्याख्यातवान्।