Donation Appeal
Choose Mantra
Samveda/1588

इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्। इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे स्वानास इन्दवः (वा)।। [धा. । उ नास्ति । स्व. ।]॥१५८८

Veda : Samveda | Mantra No : 1588

In English:

Seer : medhyaatithiH kaaNvaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : indro mahnaa rodasii paprathachChava indraH suuryamarochayat . indre ha vishvaa bhuvanaani yemira indre svanaasa indavaH.1588

Component Words :
indraH . maddhaa . rodasiiiti . paprathat . shavaH . indraH . suuryam . arochayat . indre . ha . vishvaa . bhuvanaani . yemire . indre . svanaasaH . indavaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में जगदीश्वर की महिमा वर्णित है।

पदपाठ : इन्द्रः । मद्धा । रोदसीइति । पप्रथत् । शवः । इन्द्रः । सूर्यम् । अरोचयत् । इन्द्रे । ह । विश्वा । भुवनानि । येमिरे । इन्द्रे । स्वनासः । इन्दवः॥

पदार्थ : (इन्द्रः) जगदीश्वर ने (मह्ना) अपनी महिमा से (रोदसी) द्यावापृथिवी को और (शवः) उनके बल को (पप्रथत्) फैलाया है। (इन्द्रः) जगदीश्वर ने ही (सूर्यम्) सूर्य को (अरोचयत्) चमकाया है। (इन्द्रे ह) जगदीश्वर के आश्रय में ही (विश्वा भुवनानि) सब लोक (येमिरे) नियन्त्रित हैं। (इन्द्रे) जगदीश्वर के आश्रय में ही (स्वानासः) बहते हुए (इन्दवः) जल (येमिरे) नियन्त्रित हैं ॥२॥

भावार्थ : ग्रह, उपग्रह, सूर्य, नक्षत्र, नीहारिका आदि सभी लोक जगत्स्रष्टा परमेश्वर की ही महिमा से धारित और नियन्त्रित होकर ठहरे हुए हैं ॥२॥


In Sanskrit:

ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ जगदीश्वरस्य महिमानमाह।

पदपाठ : इन्द्रः । मद्धा । रोदसीइति । पप्रथत् । शवः । इन्द्रः । सूर्यम् । अरोचयत् । इन्द्रे । ह । विश्वा । भुवनानि । येमिरे । इन्द्रे । स्वनासः । इन्दवः॥

पदार्थ : (इन्द्रः) जगदीश्वरः (मह्ना) स्वमहिम्ना (रोदसी) द्यावापृथिव्यौ (शवः) तयोर्बलं च (पप्रथत्) विस्तारितवानस्ति। (इन्द्रः) जगदीश्वर एव (सूर्यम्) आदित्यम् (अरोचयत्) भासितवानस्ति। (इन्द्रे ह) जगदीश्वरस्य आश्रय एव (विश्वा भुवनानि) सर्वे लोका (येमिरे) नियन्त्रिताः सन्ति। (इन्द्रे) जगदीश्वरस्य आश्रय एव (स्वानासः) प्रवहमानाः (इन्दवः) आपः। [इन्दुरित्युदकनामसु पठितम्। निघं० १।१२।] (येमिरे) नियन्त्रिताः सन्ति ॥२॥

भावार्थ : ग्रहोपग्रहसूर्यनक्षत्रनीहारिकादयः सर्वेऽपि लोकाः जगत्स्रष्टुः परमेश्वरस्यैव महिम्ना धारिता नियन्त्रिताश्च तिष्ठन्ति ॥२॥

टिप्पणी:१. ऋ० ८।३।६, अथ० २०।११८।४, उभयत्र ‘सुवा॒नास॒’ इति भेदः।