Donation Appeal
Choose Mantra
Samveda/1603

अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु। अवटस्य विसर्जने॥१६०३

Veda : Samveda | Mantra No : 1603

In English:

Seer : haryataH praagaathaH | Devta : agniH harviiShi vaa | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : abhyaaramidadrayo niShikta.m puShkare madhu . avaTasya visarjane.1603

Component Words :
abhyaaram . abhi . aaram . it . adrayaH . a . drayaH . niShiktam . ni . siktam . puShkare . madhu . avaTasya . visarjane . vi . sarjane.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : हर्यतः प्रागाथः | देवता : अग्निः हर्वीषि वा | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में वर्षा-वर्णन द्वारा परमात्मा की महिमा दर्शाते हैं।

पदपाठ : अभ्यारम् । अभि । आरम् । इत् । अद्रयः । अ । द्रयः । निषिक्तम् । नि । सिक्तम् । पुष्करे । मधु । अवटस्य । विसर्जने । वि । सर्जने॥

पदार्थ : अग्नि नामक परमात्मा की ही महिमा से (अद्रयः) बादल(अभ्यारम् इत्) आपस में टकराते हैं। तब (अवटस्य) मेघरूप जलभण्डार के (विसर्जने) बरसने पर (पुष्करे) भूमि के सरोवर में (मधु) मधुर वर्षा-जल (निषिक्तम्) सिंच जाता है ॥२॥

भावार्थ : जो यह भूमि पर स्थित जल सूर्य के ताप से अन्तरिक्ष में जाकर मेघ बनता है और फिर भूमि पर बरस जाता है, वह सब जगदीश्वर का ही कर्तृत्व है ॥२॥


In Sanskrit:

ऋषि : हर्यतः प्रागाथः | देवता : अग्निः हर्वीषि वा | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ वृष्टिमुखेन परमात्मनो महिमानमाचष्टे।

पदपाठ : अभ्यारम् । अभि । आरम् । इत् । अद्रयः । अ । द्रयः । निषिक्तम् । नि । सिक्तम् । पुष्करे । मधु । अवटस्य । विसर्जने । वि । सर्जने॥

पदार्थ : अग्नेः परमात्मन एव महिम्ना (अद्रयः) मेघाः। [अद्रिरिति मेघनाम। निघं० १।१०।] (अभ्यारम् इत्) परस्परं संघट्टन्ते खलु। ततः (अवटस्य) मेघरूपस्य कूपस्य। [अवत इति कूपनाम। निघं० ३।२३।] (विसर्जने) वर्षणे सति (पुष्करे) भूमिष्ठे सरोवरे (मधु) मधुरं वृष्ट्युदकम् (निषिक्तम्) संसिक्तं जायते ॥२॥

भावार्थ : यदिदं भूमिष्ठमुदकं सूर्यतापेनान्तरिक्षं गत्वा मेघतां प्रतिपद्यते, पुनश्च पृथिव्यां वर्षति, तत्सर्वं जगदीश्वरस्यैव कर्तृत्वं विद्यते ॥२॥

टिप्पणी:१. ऋ० ८।७२।११, ‘अ॒व॒तस्य॑’ इति भेदः।