Donation Appeal
Choose Mantra
Samveda/1611

गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव। शुचिं च वर्णमधि गोषु धारय॥१६११

Veda : Samveda | Mantra No : 1611

In English:

Seer : parvatanaaradau | Devta : pavamaanaH somaH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : gomanna indo ashvavatsutaH sudakSha dhaniva . shuchi.m cha varNamadhi goShu dhaarya.1611

Component Words :
gomat . naH . indo . ashvavat . sutaH . sudakSha . su . dakSha . dhaniva . shuchim . cha . varNam . adhi . goShu . dhaaraya.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पर्वतनारदौ | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : प्रथम ऋचा पूर्वार्चिक में ५७४ क्रमाङ्क पर परमेश्वर, राजा और आचार्य को सम्बोधित की गयी थी। यहाँ जीवात्मा और परमात्मा को सम्बोधन है।

पदपाठ : गोमत् । नः । इन्दो । अश्ववत् । सुतः । सुदक्ष । सु । दक्ष । धनिव । शुचिम् । च । वर्णम् । अधि । गोषु । धारय॥

पदार्थ : हे (सुदक्ष) श्रेष्ठ बल से युक्त (इन्दो) तेजस्वी जीवात्मन् वा परमात्मन् ! (सुतः) शरीर में जन्मा वा अन्तरात्मा में प्रेरित तू(नः) हमारे लिए (गोमत्) गाय, पृथिवी आदि से युक्त तथा(अश्ववत्) घोड़े, आग, बिजली आदि से युक्त धन को(धनिव) प्राप्त करा। (गोषु च) और इन्द्रियों में (शुचिं वर्णम्) पवित्र सात्त्विक रूप को (अधिधारय) धारण करा ॥१॥

भावार्थ : भली-भाँति उद्बोधन दिया हुआ मनुष्य का आत्मा और भली-भाँति आराधना किया हुआ परमात्मा समस्त ऐश्वर्य प्राप्त कराने और मन, बुद्धि, इन्द्रिय आदियों में पवित्रता का सञ्चार करने के लिए समर्थ होते हैं ॥१॥


In Sanskrit:

ऋषि : पर्वतनारदौ | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ५७४ क्रमाङ्के परमेश्वरं राजानमाचार्यं च सम्बोधिता। अत्र जीवात्मा परमात्मा च सम्बोध्यते।

पदपाठ : गोमत् । नः । इन्दो । अश्ववत् । सुतः । सुदक्ष । सु । दक्ष । धनिव । शुचिम् । च । वर्णम् । अधि । गोषु । धारय॥

पदार्थ : हे (सुदक्ष) सुबल (इन्दो) तेजोमय जीवात्मन् परमात्मन् वा ! (सुतः) शरीरे गृहीतजन्मा अन्तरात्मनि प्रेरितो वा त्वम् (नः) अस्मभ्यम् (गोमत्) धेनुपृथिव्यादियुक्तम्, (अश्ववत्) तुरगवह्निविद्युदादियुक्तं च रयिं धनम् (धनिव) धन्व प्रापय।[धन्वतिः गतिकर्मा। निघं० २।१४। धन्व इति प्राप्ते इकारागमश्छान्दसः।] (गोषु च) इन्द्रियेषु च (शुचिं वर्णम्) पवित्रं सात्त्विकं रूपम् (अधि धारय) अधि धेहि ॥१॥

भावार्थ : प्रोद्बोधितो मनुष्यस्यात्मा समाराधितः परमात्मा च निखिलमैश्वर्यं प्रापयितुं मनोबुद्धीन्द्रियादिषु च पवित्रतां सञ्चारयितुमलं भवतः ॥१॥

टिप्पणी:१. ऋ० ९।१०५।४ ‘धनिव, शुचिं च, धारय’ इत्यत्र क्रमेण ‘धन्व, शुचिं॑ ते॒ दीधरम्’ इति पाठः। साम० ५७४।