Donation Appeal
Choose Mantra
Samveda/1613

सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम्। साह्वा इन्दो परि बाधो अप द्वयुम् (ल)।। [धा. । उ नास्ति । स्व. ।]॥१६१३

Veda : Samveda | Mantra No : 1613

In English:

Seer : parvatanaaradau | Devta : pavamaanaH somaH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : sanemi tvamasmadaa adeva.m ka.m chidatriNam . saahvaa.m indo pari baadho apa dvayum.1613

Component Words :
sanemi . tvam . asmat . aa . adevam . a . devam . kam . chit . atriNam . saahvaan . indo . pari . vaadhaH . apa . dvayum. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पर्वतनारदौ | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : आगे फिर जीवात्मा और परमात्मा का विषय है।

पदपाठ : सनेमि । त्वम् । अस्मत् । आ । अदेवम् । अ । देवम् । कम् । चित् । अत्रिणम् । साह्वान् । इन्दो । परि । वाधः । अप । द्वयुम्॥ ।

पदार्थ : हे (इन्दो) तेजस्वी जीवात्मन् वा परमात्मन् ! (त्वम्) शक्तिशाली तू (सनेमि) पुरानी मित्रता को (अस्मत्) हमारे प्रति (आ) ला।(अदेवम्) न देनेवाले, सहायता न करनेवाले (कंचित्) किसी भी(अत्रिणम्) भक्षक पाप, दुर्व्यसन आदि को वा दुर्जन को (अप) दूर कर दे। (साह्वान्) शत्रुओं को पराजित करनेवाला तू (बाधः) बाधकों को (परि) चारों ओर विनष्ट कर, (द्वयुम्) सत्य-असत्य दोनों से युक्त अथवा पीछे कुछ और सामने कुछ या मन में कुछ और वचन में कुछ इस द्विविध आचरणवाले, छल-छद्म का व्यवहार करनेवाले मनुष्य को (अप) दूर कर दे ॥३॥

भावार्थ : जीवात्मा को प्रोत्साहन देकर और परमात्मा की उपासना करके सब लोग दुष्टों तथा छद्म का आचरण करनेवालों को दूर हटाकर, सज्जनों की सङ्गति करके स्वयं को और समाज को उन्नत करें ॥३॥


In Sanskrit:

ऋषि : पर्वतनारदौ | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ पुनरपि जीवात्मनः परमात्मनश्च विषयमाह।

पदपाठ : सनेमि । त्वम् । अस्मत् । आ । अदेवम् । अ । देवम् । कम् । चित् । अत्रिणम् । साह्वान् । इन्दो । परि । वाधः । अप । द्वयुम्॥ ।

पदार्थ : हे (इन्दो) तेजस्विन् जीवात्मन् परमात्मन् वा ! (त्वम्) शक्तिशाली त्वम् (सनेमि) पुराणं सख्यम्। [सनेमि इति पुराणनाम। निघं० ३।२७।] (अस्मत्) अस्मासु। [अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्लुक्।] (आ) आनय।(अदेवम्) अदातारम् असहायकम् (कं चित्) कमपि(अत्रिणम्) भक्षकं पापदुर्व्यसनादिकं दुर्जनं वा (अप) अपगमय। (साह्वान्) शत्रूणां पराजेता त्वम् (बाधः) बाधकान्(परि) परि जहि, (द्वयुम्) द्वयवन्तं सत्यानृतोभययुक्तं, परोक्षमन्यत्, प्रत्यक्षमन्यत्, मनस्यन्यद् वचस्यन्यद् इति द्विविधाचरणोपेतं छद्मव्यवहारिणं च जनम् (अप) अपगमय ॥३॥

भावार्थ : जीवात्मानं प्रोत्साह्य परमात्मानं च समुपास्य सर्वे जना दुष्टान् छद्माचारिणश्च दूरीकृत्य ससङ्गतिं विधाय स्वात्मानं समाजं चोन्नयन्तु ॥३॥

टिप्पणी:१. ऋ० ९।१०५।६, ‘त्वम॒स्मदाँ’ इति भेदः।