Donation Appeal
Choose Mantra
Samveda/1630

वायविन्द्रश्च शुष्मिणा सरथशवसस्पती। नियुत्वन्ता न ऊतय आ यातसोमपीतये (ता)।। [धा. । उ । स्व. ।]॥१६३०

Veda : Samveda | Mantra No : 1630

In English:

Seer : vaamadevo gautamaH | Devta : indravaayuu | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : vaayavindrashcha shuShmiNaa saratha.m shavasaspatii . niyutvantaa na uutaya aa yaata somapiitaye.1630

Component Words :
vaayo . indraH . cha . shuShmiNaa . saratham . sa . ratham . shavasaH . patiiiti . niyutvantaa . ni . yutvantaa . naH . uutaye . aa . yaatam . somapiitaye . soma . piitaye.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वामदेवो गौतमः | देवता : इन्द्रवायू | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : आगे फिर उसी विषय का वर्णन है।

पदपाठ : वायो । इन्द्रः । च । शुष्मिणा । सरथम् । स । रथम् । शवसः । पतीइति । नियुत्वन्ता । नि । युत्वन्ता । नः । ऊतये । आ । यातम् । सोमपीतये । सोम । पीतये॥

पदार्थ : हे (वायो) प्राण ! तू (इन्द्रः च) और जीवात्मा (शुष्मिणा) बलवान् (शवसः पती) बल के रक्षक और (नियुत्वन्ता) सदा कार्य-तत्पर रहते हुए (नः ऊतये) हमारी रक्षा के लिए(सरथम्) एक ही देह-रथ पर चढ़कर (सोमपीतये) शान्त रस के पानार्थ (आयातम्) आओ ॥३॥

भावार्थ : जीवात्मा प्राण के ही साथ देह में आता है और उसी के साथ जीवन में सब कार्य सिद्ध करता हुआ योगाभ्यास द्वारा शान्ति प्राप्त करता है ॥३॥


In Sanskrit:

ऋषि : वामदेवो गौतमः | देवता : इन्द्रवायू | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ पुनरपि तमेव विषयमाह।

पदपाठ : वायो । इन्द्रः । च । शुष्मिणा । सरथम् । स । रथम् । शवसः । पतीइति । नियुत्वन्ता । नि । युत्वन्ता । नः । ऊतये । आ । यातम् । सोमपीतये । सोम । पीतये॥

पदार्थ : हे (वायो) प्राण ! त्वम् (इन्द्रः च) जीवात्मा च (शुष्मिणा) शुष्मिणौ बलवन्तौ, (शवसः पती) बलस्य पालकौ, (नियुत्वन्ता) सदा नियुक्तौ सन्तौ (नः ऊतये) अस्माकं रक्षणाय (सरथम्) एकमेव देहरथम् आरुह्य (सोमपीतये) शान्तरसपानाय (आयातम्) आगच्छतम् ॥३॥२

भावार्थ : जीवात्मा प्राणेनैव सहचरितो देहमागच्छति, तेनैव सहचरितश्च जीवने सर्वाणि कार्याणि साध्नुवन् योगाभ्यासेन शान्तिं प्राप्नोति ॥३॥

टिप्पणी:१. ऋ० ४।४७।३।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजामात्यगुणविषये व्याख्यातः।