Donation Appeal
Choose Mantra
Samveda/1631

अध क्षपा परिष्कृतो वाजाअभि प्र गाहसे। यदी विवस्वतो धियो हरिहिन्वन्ति यातवे॥१६३१

Veda : Samveda | Mantra No : 1631

In English:

Seer : rebhasuunuu kaashyapau | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : adha kShapaa pariShkRRito vaajaa.m abhi pra gaahate . yadii vivasvato dhiyo hari.m hinvanti yaatave.1631

Component Words :
adha . kShapaa . pariShkRRitaH . pari . kRRitaH . vaajaan . abhi . pra . gaahase . yadi . vivasvataH . vi . vasvataH . dhiyaH . harim . hinvanti . yaatave.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : रेभसूनू काश्यपौ | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अब परमात्मा और जीवात्मा का विषय वर्णित करते हैं।

पदपाठ : अध । क्षपा । परिष्कृतः । परि । कृतः । वाजान् । अभि । प्र । गाहसे । यदि । विवस्वतः । वि । वस्वतः । धियः । हरिम् । हिन्वन्ति । यातवे॥

पदार्थ : हे मानव ! (यदि) जब (विवस्वतः) तमोगुणों को हटानेवाले परमेश्वर की (धियः) प्रज्ञाएँ (हरिम्) तुझ मनुष्य को (यातवे) पुरुषार्थ करने के लिए (हिन्वन्ति) प्रेरित करती हैं, तब (क्षपा)परमेश्वर की दोष क्षीण करने की शक्ति से (परिष्कृतः)संस्कृत हुआ तू (वाजान्) विविध ऐश्वर्यों में (अभि प्र गाहसे) अवगाहन अर्थात् रमण करने लगता है ॥१॥

भावार्थ : आत्मशुद्धि और पुरुषार्थ से ही मनुष्य विविध सम्पदाएँ पा सकते हैं ॥१॥


In Sanskrit:

ऋषि : रेभसूनू काश्यपौ | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ परमात्मजीवात्मविषयमाह।

पदपाठ : अध । क्षपा । परिष्कृतः । परि । कृतः । वाजान् । अभि । प्र । गाहसे । यदि । विवस्वतः । वि । वस्वतः । धियः । हरिम् । हिन्वन्ति । यातवे॥

पदार्थ : हे मानव ! (यदि) यदा (विवस्वतः) तमोगुणान् विवासनवतः परमेश्वरस्य (धियः) प्रज्ञाः (हरिम्) मनुष्यं त्वाम्। [हरयः इति मनुष्यनामसु पठितम्। निघं० २।३।] (यातवे) यातुम्, पुरुषार्थं कर्तुम् (हिन्वन्ति) प्रेरयन्ति, तदा (क्षपा) क्षपया, परमेश्वरस्य दोषक्षपणशक्त्या (परिष्कृतः) संस्कृतः त्वम् (वाजान्) विविधानि ऐश्वर्याणि (अभि प्रगाहसे) अभ्यालोडयसि, तेषु ऐश्वर्येषु रमसे इत्यर्थः। [गाहू विलोडने, भ्वादिः] ॥१॥

भावार्थ : आत्मशुद्ध्या पुरुषार्थेनैव च मनुष्या विविधाः सम्पदः प्राप्तुं क्षमन्ते ॥१॥

टिप्पणी:१. ऋ० ९।९९।२, ‘गाहते’ इति भेदः।