Donation Appeal
Choose Mantra
Samveda/1660

आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः। न त्वामिन्द्राति रिच्यते॥१६६०

Veda : Samveda | Mantra No : 1660

In English:

Seer : shrutakakShaH sukakSho vaa aa~NgirasaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa tvaa vishantvindavaH samudramiva sindhavaH . na tvaamindraati richyate.1660

Component Words :
aa . tvaa . vishantu . indayaH . samudram . sam . udram . iva . sindhavaH . na . tvaam . indra . ati . richyate.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में १९७ क्रमाङ्क पर परमात्मा के विषय में हो चुकी है। यहाँ जीवात्मा का विषय कहते हैं।

पदपाठ : आ । त्वा । विशन्तु । इन्दयः । समुद्रम् । सम् । उद्रम् । इव । सिन्धवः । न । त्वाम् । इन्द्र । अति । रिच्यते॥

पदार्थ : हे (इन्द्र) जीवात्मन् ! (इन्दवः) आचार्य से प्राप्त ज्ञान-रस और परमात्मा से प्राप्त आनन्द-रस (त्वा) तुझमें (आ विशन्तु) प्रवेश करें, (समुद्रम् इव) समुद्र में जैसे (सिन्धवः) नदियाँ प्रवेश करती हैं। देह में कोई भी मन, प्राण आदि (त्वाम्) तुझ जीवात्मा से (न अतिरिच्यते) महत्ता में अधिक नहीं है ॥१॥यहाँ उपमालङ्कार है ॥१॥

भावार्थ : जीवात्मा शरीर का सम्राट् है। मन, बुद्धि, प्राण, मस्तिष्क,हृदय आदि सब उसी के अनुशासन में है। वह यदि जागरूक है, तो सारे अभ्युदय या निःश्रेयस को वह प्राप्त कर सकता है ॥१॥


In Sanskrit:

ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके १९७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।

पदपाठ : आ । त्वा । विशन्तु । इन्दयः । समुद्रम् । सम् । उद्रम् । इव । सिन्धवः । न । त्वाम् । इन्द्र । अति । रिच्यते॥

पदार्थ : हे (इन्द्र) जीवात्मन् ! (इन्दवः) आचार्यसकाशात् प्राप्ता ज्ञानरसाः, परमात्मसकाशात् प्राप्ता आनन्दरसाश्च (त्वा) त्वाम् (आ विशन्तु) प्रविशन्तु, (समुद्रम् इव) उदधिं यथा (सिन्धवः) नद्यः प्रविशन्ति तद्वत्। देहे कश्चिदपि मनःप्राणादिः (त्वाम्) जीवात्मानम् (न अतिरिच्यते) न अतिशेते—त्वत्तोऽधिको न भवतीत्यर्थः ॥१॥अत्रोपमालङ्कारः ॥१॥

भावार्थ : जीवात्मा खलु देहस्य सम्राड् वर्तते। मनोबुद्धिप्राणमस्तिष्कहृदयादीनि सर्वाण्यपि तस्यैवानुशासने वर्तन्ते। स यदि जागरूकोऽस्ति तर्हि सर्वोऽभ्युदयो सर्वं निःश्रेयसं वा तेन प्राप्तुं शक्यते ॥१॥

टिप्पणी:१. ऋ० ८।९२।२२, साम० १९७।