Donation Appeal
Choose Mantra
Samveda/1661

विव्यक्थ महिना वृषन्भक्ष सोमस्य जागृवे। य इन्द्र जठरेषु ते॥१६६१

Veda : Samveda | Mantra No : 1661

In English:

Seer : shrutakakShaH sukakSho vaa aa~NgirasaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : vivyaktha mahinaa vRRiShanbhakSha.m somasya jaagRRive . ya indra jaThareShu te.1661

Component Words :
vivyaktha . mahinaa . vRRiShan . bhakSham . somasya . jaagRRive . yaH . indra . jaThareShu . te.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अब जीवात्मा को उद्बोधन देते हैं।

पदपाठ : विव्यक्थ । महिना । वृषन् । भक्षम् । सोमस्य । जागृवे । यः । इन्द्र । जठरेषु । ते॥

पदार्थ : हे (वृषन्) बलवान् (जागृवे) जागरूक (इन्द्र) जीवात्मन् ! तू(महिना) अपनी महिमा से (सोमस्य) ज्ञान-रस और आनन्द-रस के (भक्षम्) भाग को (विव्यक्थ) विस्तारित कर, (यः) जो भाग (ते) तेरे (जठरेषु) अन्दर है ॥२॥

भावार्थ : मनुष्य जिस भी ज्ञान वा आनन्द को सञ्चित करता है, उसका विस्तार उसे निरन्तर करते रहना चाहिए ॥२॥


In Sanskrit:

ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथजीवात्मानमुद्बोधयति।

पदपाठ : विव्यक्थ । महिना । वृषन् । भक्षम् । सोमस्य । जागृवे । यः । इन्द्र । जठरेषु । ते॥

पदार्थ : हे (वृषन्) बलवान् (जागृवे) जागरूक (इन्द्र) जीवात्मन् ! त्वम्(महिना) स्वमहिम्ना (सोमस्य) ज्ञानरसस्य आनन्दरसस्य च (भक्षम्) भागम्। [भजतेर्वा बाहुलकादौणादिकः स प्रत्ययः।] (विव्यक्थ) विस्तारय। [व्यचतेर्लोडर्थे लिट्।] (यः) भागः (ते) तव (जठरेषु) उदरेषु, अभ्यन्तरे इति यावत्, वर्तते इति शेषः ॥२॥

भावार्थ : मनुष्यो यदपि ज्ञानमानन्दं वा सञ्चिनोति तस्य विस्तारस्तेन सततं विधेयः ॥२॥

टिप्पणी:१. ऋ० ८।९२।२३।