Donation Appeal
Choose Mantra
Samveda/1666

तद्वो गाय सुते सचा पुरुहूताय सत्वने। शं यद्गवे न शाकिने॥१६६६

Veda : Samveda | Mantra No : 1666

In English:

Seer : sha.myurbaarhaspatyaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : tadvo gaaya sute sachaa puruhuutaaya satvane . sha.m yadgave na shaakine.1666

Component Words :
tat . chaH . gaaya . sute . sachaa . puruhuutaaya . puru . huutaaya . satyane . sham . yat . gave . na . shaakine.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शंयुर्बार्हस्पत्यः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ११५ क्रमाङ्क पर परमात्मा के गान के विषय में की जा चुकी है। यहाँ भी वही विषय है।

पदपाठ : तत् । चः । गाय । सुते । सचा । पुरुहूताय । पुरु । हूताय । सत्यने । शम् । यत् । गवे । न । शाकिने॥

पदार्थ : हे साथी ! (वः) तू (सुते) श्रद्धा-रस के उत्पन्न होने पर (सचा) अन्य स्तोताओं के साथ (पुरुहूताय) बहुतों से बुलाये गये, (सत्वने) बलशाली इन्द्र परमात्मा के लिए (तत् गाय) उसी गीत को गा (यत्) जो गीत (शाकिने गवे न) घास-भक्षी बैल के समान (शाकिने) शक्तिमान् (गवे) तुझ स्तोता के लिए (शम्) शान्तिदायक हो ॥१॥यहाँ श्लिष्टोपमालङ्कार है ॥१॥

भावार्थ : श्रद्धा से भरे हुए चित्त से जिस स्तुति-गीत का उपहार जगदीश्वर को दिया जाता है, वह स्तोता के लिए बहुत कल्याणकारी होता है ॥१॥


In Sanskrit:

ऋषि : शंयुर्बार्हस्पत्यः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ११५ क्रमाङ्के परमात्मगानविषये व्याख्याता। अत्रापि तमेव विषयमाह।

पदपाठ : तत् । चः । गाय । सुते । सचा । पुरुहूताय । पुरु । हूताय । सत्यने । शम् । यत् । गवे । न । शाकिने॥

पदार्थ : हे सखे ! वः त्वम् [अत्र व्यत्ययेन प्रथमायामेकवचनस्य वसादेशः।] (सुते) श्रद्धारसेऽभिषुते सति (सचा) अन्यैः स्तोतृभिः सह मिलित्वा (पुरुहूताय) बहुभिराहूताय, (सत्वने) बलशालिने इन्द्राय परमात्मने (तत् गाय) तद् गीतं गानविषयीकुरु (यत्) गीतम् (शाकिने गवे न) घासभक्षिणे वृषभाय इव (शाकिने) शक्तिमते (गवे) स्तोत्रे तुभ्यम् (शम्) शान्तिदायकं भवेत् ॥१॥२अत्र श्लिष्टोपमालङ्कारः ॥१॥

भावार्थ : श्रद्धानिर्भरेण चेतसा यत् स्तुतिगीतं जगदीश्वरायोपह्रियते तत् स्तोत्रे महत् कल्याणकरं जायते ॥१॥

टिप्पणी:१. ऋ० ६।४५।२२; अथ० २०।७८।१; साम० ११५।२. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं ‘यथा सर्वविद्यापारगस्याऽध्यापनोपदेशेन कर्मणा सर्वेषां मङ्गलं वर्धते तथैवोत्तमेन राज्ञा प्रजासुखमुन्नतं भवती’ति विषये व्याख्यातः।