Donation Appeal
Choose Mantra
Samveda/1671

विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्यः सखा॥१६७१

Veda : Samveda | Mantra No : 1671

In English:

Seer : medhaatithiH kaaNvaH | Devta : viShNuH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : viShNoH karmaaNi pashyata yato vrataani paspashe . indrasya yujyaH sakhaa.1671

Component Words :
viShNaaH . karmaaNi . pashyata . yataH . vrataani . paspashe . indrasya . yujyaH . sakhaa . i . khaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथिः काण्वः | देवता : विष्णुः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमेश्वर के महत्त्व का वर्णन है।

पदपाठ : विष्णाः । कर्माणि । पश्यत । यतः । व्रतानि । पस्पशे । इन्द्रस्य । युज्यः । सखा । इ । खा॥

पदार्थ : (विष्णोः) सर्वान्तर्यामी जगदीश्वर के (कर्माणि) जगत्प्रपञ्च की उत्पत्ति करना, व्यवस्था करना आदि कर्मों को (पश्यत) देखो, (यतः) क्योंकि उसने उन्हें करने के लिए (व्रतानि) व्रत(पस्पशे) ग्रहण किये हुए हैं। वह जगत्पति (इन्द्रस्य) जीवात्मा का (युज्यः) साथ रहनेवाला (सखा) मित्र है ॥३॥

भावार्थ : जैसे व्रती जगदीश्वर इस जगत् में महान् कर्मों को कर रहा है, वैसे ही उसका सखा जीव भी उससे बल पाकर बहुत से कार्य करने में समर्थ समर्थ होता है ॥३॥


In Sanskrit:

ऋषि : मेधातिथिः काण्वः | देवता : विष्णुः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरस्य महत्त्वं वर्णयति।

पदपाठ : विष्णाः । कर्माणि । पश्यत । यतः । व्रतानि । पस्पशे । इन्द्रस्य । युज्यः । सखा । इ । खा॥

पदार्थ : (विष्णोः) सर्वान्तर्यामिनो जगदीश्वरस्य (कर्माणि) जगत्प्रपञ्चसर्जनव्यवस्थापनादीनि कर्माणि, (पश्यत)अवलोकयत, (यतः) यस्मात् कारणात् स तानि कर्तुम्(व्रतानि) संकल्पान् (पस्पशे२) स्पृष्टवान्, गृहीतवान् अस्ति। स जगत्पतिः (इन्द्रस्य) जीवात्मनः (युज्यः) सहयोगी (सखा) सुहृत्, वर्तते इति शेषः ॥३॥३

भावार्थ : यथा व्रती जगदीश्वरो जगत्यस्मिन् महान्ति कर्माणि करोति तथैव तत्सखा जीवोऽपि तस्माद् बलं प्राप्य बहुकार्यक्षमो जायते ॥३॥

टिप्पणी:१. ऋ० १।२२।१९; य० ६।४; १३।३३; अथ० ७।२६।६।२. स्पश बाधनस्पर्शनयोः (भ्वा०, उ०) लिटि द्विर्भावे ‘शपूर्वाः खयः’ (७।४।६१) इति पकारः शिष्यते, सकारो लुप्यते। यद्वृत्तनियोगादनिघातः—इति सा०।३. ऋग्भाष्ये यजुर्भाष्ये च दयानन्दर्षिणापि विष्णुशब्देन व्यापकः परमेश्वरो गृहीतः।