Donation Appeal
Choose Mantra
Samveda/1681

परि त्य हर्यत हरिं (बभ्रुं पुनन्ति वारेण। यो देवान्विश्वाँ इत्परि मदेन सह गच्छति)* (हा)।।[धा. । उ नास्ति । स्व. । ]॥१६८१

Veda : Samveda | Mantra No : 1681

In English:

Seer : ambariiSho vaarShaagiraH RRijishvaa bhaaradvaajashch | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : pari tya.m haryata.m hari.m babhru.m punanti vaareNa . yo devaanvishvaa.N itpari madena saha gachChati.1681

Component Words :
pari . tyam . haryatam . harima . vabhram . punanti . vaareNa . yaH . devaan . vishvaana . it . pari . madena . saha . gachChati.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अम्बरीषो वार्षागिरः ऋजिश्वा भारद्वाजश्च | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : तृतीय ऋचा की व्याख्या पूर्वार्चिक में ५५२ क्रमाङ्क पर जीवात्मा की शुद्धि के विषय में और उत्तरार्चिक में १३२९ क्रमाङ्क पर गुरु-शिष्य के विषय में हो चुकी है। यहाँ मन की शुद्धि का विषय कहते हैं।

पदपाठ : परि । त्यम् । हर्यतम् । हरिम । वभ्रम् । पुनन्ति । वारेण । यः । देवान् । विश्वान । इत् । परि । मदेन । सह । गच्छति॥

पदार्थ : योगाभ्यासी लोग (त्यम्) उस (हर्यतम्) चाहने योग्य, (बभ्रुम्) इन्द्रियों को विषय ग्रहण में सहायता देनेवाले, (हरिम्) ज्ञान के ग्रहण में साधनभूत मन को (वारेण) अशुद्धि-निवारक योगानुष्ठान से (परि पुनन्ति) पवित्र करते हैं, (यः) जो मन (मदेन सह) उत्साह के साथ (विश्वान् देवान् इत्) सभी इन्द्रियों में (परि गच्छति) उन-उनके विषय को ग्रहण कराने के लिए परिव्याप्त होता है, [क्योंकि मन का व्यापार न हो तो इन्द्रियां विषय को ग्रहण नहीं कर सकतीं] ॥३॥

भावार्थ : मनुष्यों का मन यदि दूषित हो तो वह इन्द्रियों को कुमार्ग पर ही ले जाता है। इसलिए अध्यात्म-जीवन के लिए और परमात्मा के दर्शन के लिए उसका शोधन अत्यन्त आवश्यक है ॥३॥


In Sanskrit:

ऋषि : अम्बरीषो वार्षागिरः ऋजिश्वा भारद्वाजश्च | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : तृतीया ऋक् पूर्वार्चिके ५५२ क्रमाङ्के जीवात्मशोधनविषये उत्तरार्चिके च १३२९ क्रमाङ्के गुरुशिष्यविषये व्याख्याता। अत्र मनःशुद्धिविषयमाह।

पदपाठ : परि । त्यम् । हर्यतम् । हरिम । वभ्रम् । पुनन्ति । वारेण । यः । देवान् । विश्वान । इत् । परि । मदेन । सह । गच्छति॥

पदार्थ : योगाभ्यासिनो जनाः (त्यम्) तम् (हर्यतम्) कमनीयम्, (बभ्रुम्) इन्द्रियाणां स्वस्वविषयग्राहित्वे पोषकम्, (हरिम्) ज्ञानाहरणसाधनभूतम् मनः (वारेण) अशुद्धिनिवारकेण योगाङ्गानुष्ठानेन२ (परि पुनन्ति) पवित्रयन्ति, (यः) यः हरिः यद् मनः (मदेन सह) उत्साहेन सार्धम् (विश्वान् देवान् इत्) सर्वाण्येव इन्द्रियाणि (परि गच्छति) तत्तद्विषयग्राहणाय परिव्याप्नोति, मनोव्यापाराभावे इन्द्रियाणां विषयग्रहणासमर्थत्वात् ॥३॥

भावार्थ : मनुष्याणां मनश्चेद् दूषितं तर्हि तदिन्द्रियाणि कुमार्ग एव नयति। अतोऽध्यात्मजीवनाय परमात्मदर्शनाय च तच्छोधनं नितरामपेक्ष्यते ॥३॥

टिप्पणी:१. ऋ० ९।९८।७; साम० ५५२, १३२९।२. योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः—योग० २।२८।